रायपुरस्य महादेव घट्टे मां दुर्गायाः 176 प्रतिमानां जातं विसर्जनम्
रायपुरम्, 3 अक्टूबरमासः (हि.स.)।राजधानी रायपुरनगरस्य महादेवघाटसमीपे नगरनिगमेण निर्मिते कुण्डे गुरुवासरप्रभातात् आरभ्य रात्र्यन्तं भक्तैः मातुः दुर्गायाः १७६ महानां प्रतिमानां श्रद्धापूर्वकं विसर्जनं कृतम्। भक्तिपूर्णे वातावरणे श्रद्धालवः स्वपरिवारैः
माता दुर्गा की प्रतिमाओं का विसर्जन


रायपुरम्, 3 अक्टूबरमासः (हि.स.)।राजधानी रायपुरनगरस्य महादेवघाटसमीपे नगरनिगमेण निर्मिते कुण्डे गुरुवासरप्रभातात् आरभ्य रात्र्यन्तं भक्तैः मातुः दुर्गायाः १७६ महानां प्रतिमानां श्रद्धापूर्वकं विसर्जनं कृतम्। भक्तिपूर्णे वातावरणे श्रद्धालवः स्वपरिवारैः सह देव्या मातुः विदायां दातुं समायाताः, पारम्परिकविधिविधानैः प्रतिमाः कुण्डे विसर्जितवन्तः।

उल्लेखनीयं यत् नगरे पञ्चशताधिकेषु पण्डालेषु मातुः दुर्गायाः प्रतिमाः संस्थापिताः आसन्। गुरुवासरे विसर्जनस्य क्रमः रात्र्यन्तं प्रवृत्तः। भक्ताः समूहान् कृत्वा झाङ्कीनां गीतसंगीतानां च सह प्रतिमाः आहृत्य विसर्जनस्थले आगतवन्तः। विसर्जनकुण्डे आगमनेनैव मातुः जयकारैः सम्पूर्णं वातावरणं गुञ्जितं जातम्।

शुक्रवासरे अपि प्रतिमानां विसर्जनं प्रवर्तिष्यते।

निगमप्रशासनम् अस्मिन् अवसरि क्रेन्-यन्त्राणि, गोताखोरान्, प्रकाशव्यवस्थां, पानियजलोपकरणानि, सुरक्षा-व्यवस्थां च आवश्यकतानुसारं सम्यक् व्यवस्थापितवान्। विसर्जनस्थले जोनस्य दलानि गुरुवासरस्य प्रातः षट्-वादनात् ५ अक्टोबरस्य प्रातः षट्-वादनपर्यन्तं चक्रीयकर्तव्ये नियोजितानि, यत् किमपि अव्यवस्था न भवेत्।

तत्रैव महादेवघाट-विसर्जनकुण्डस्थले निरीक्षणं कृत्वा अपरायुक्तः विनोदपाण्डेय नाम अधिकारिभ्यः व्यवस्थां सम्यक् कर्तुं निर्देशान् दत्तवान्।

---------------

हिन्दुस्थान समाचार