आदित्यसाहू झारखण्डप्रदेशे भारतीयजनतापक्षस्य कार्यकारी अध्यक्षः अभवत्
राँची, 03 अक्टूबरमासः (हि.स.)।भारतीयजनतापक्ष (भाजपा) राष्ट्रीयाध्यक्षः जगतप्रकाशः नड्डा राज्यसभासद आदित्यसाहूं झारखण्डप्रदेशभारतीयजनतापक्षकार्यकारी अध्यक्षे नियुक्तवान्। आदित्यसाहूं राज्यसभासदं रविन्द्रकुमाररायस्य स्थानं गृह्य झारखण्डभाजपायाः कार्यका
फाइल फोटो आदित्य साहू


राँची, 03 अक्टूबरमासः (हि.स.)।भारतीयजनतापक्ष (भाजपा) राष्ट्रीयाध्यक्षः जगतप्रकाशः नड्डा राज्यसभासद आदित्यसाहूं झारखण्डप्रदेशभारतीयजनतापक्षकार्यकारी अध्यक्षे नियुक्तवान्। आदित्यसाहूं राज्यसभासदं रविन्द्रकुमाररायस्य स्थानं गृह्य झारखण्डभाजपायाः कार्यकारी अध्यक्षे अभवत्।

भारतीयजनतापक्ष झारखण्डे महत्त्वपूर्णं सङ्गठनपरिवर्तनं कुर्वन् राज्यसभासद आदित्यसाहूं प्रदेशभाजपायाः कार्यकार्यध्यक्षे नियुक्तवान्। प्रदेशकार्यकारीाध्यक्षपदे आदित्यसाहूः तत्क्षणात् प्रभावेन नियुक्तः। नियुक्तिः रविन्द्ररायस्य स्थानं कृत्वा अभवत्। रविन्द्ररायः विधानसभाप्रत्याशिषु कार्यकारी अध्यक्षे नियुक्तः आसीत्। अस्य विषयसन्दर्भे शुक्रवारस्य दिने राष्ट्रीयसचिवः अरुणसिंहः पत्रं निर्गमितवान्।

आदित्यसाहू झारखण्डविधानसभाप्रत्याशिषु कोल्हानप्रमण्डलस्य प्रभारी भूत्वा नियुक्तः आसीत्। २०२२ तमे वर्षे भाजपा राष्ट्रीयमहासचिवः अरुणसिंहः तं झारखण्डात् राज्यसभायै नामानि निर्दिष्टवान्। ततः तं निर्विरोधसांसदम् चयनितम्। एतस्मिन्नवीनदायित्वे पूर्वं सः झारखण्डप्रदेशभारतीयजनतापार्टीमहामन्त्रीणि पदे कार्यं कृतवान्। एतेषु वर्तमानकाले कोडरमातः पूर्वसांसदः डॉ. रविन्द्रकुमाररॉय झारखण्डभाज्याः प्रदेशकार्यकारी अध्यक्षे कार्यरतः आसीत्। तं दायित्वं विधानसभाप्रत्याशिसु २०२४ वर्षे आग्रिमसमीपे प्रदत्तम्।

राँचीजनपदस्य ओरमांझीनिवासी आदित्यसाहू प्रध्यापकात् एकसफलराजनीतिज्ञपर्यन्तं जीवनमार्गं दर्शयति। तं भूमिप्रधाननेतारूपेण गण्यते, यस्य सङ्गठने उत्कृष्टं पकड़म् अस्ति च यः पक्षविचारधारायाः प्रति समर्पितः अस्ति। वर्तमानकाले सः राज्यसभासदरूपेण झारखण्डसंबद्धविषयान् राष्ट्रीयस्तरे प्रस्तुतं कुर्वन् अस्ति।

आदित्यसाहू वाणिज्ये परास्नातक (एम.कॉम) पर्यन्तं शिक्षां प्राप्तवान्। २०१९ पर्यन्तं रामतहलचौधरीमहाविद्यालयः प्रध्यापकः आसीत्। विगतद्वादशवर्षादेव सः भाजपा-सदस्यः आसीत्। सः २०१९ तः राज्यभाज्याः नेता आसीत्। २०२२ तमे वर्षे तं राज्यसभासदरूपेण निर्वाचितम्।

आदित्यसाहूः जन्म १ जुलाई १९६४ तमे झारखण्डराज्ये राँचीजनपदस्य ओरमांझीकुचू ग्रामे जातः। आदित्यसाहू उच्चशिक्षितः व्यक्तिः। सः राँचीविश्वविद्यालयात् शिक्षां पूर्णां कृतवान्। राजनीतौ आगतपूर्वं सः राँचीविश्वविद्यालये प्राध्यापकरूपेण कार्यरतः।

आदित्यसाहू राजनैतिकजीवनं छात्रराजनीतितः आरब्धवान्। सः छात्रजीवने अखिलभारतीयविद्यार्थीपरिषद् (एबीवीपी) इत्यस्य सक्रियः प्रमुखः कार्यकर्ता आसीत्। अत्रैव सः सङ्गठन-नेतृत्वगुणानि शिक्षितवान्।

आदित्यसाहू दीर्घकालपर्यन्तं भारतीयजनतापक्षसङ्गठने कार्यं कृतवान्। सः झारखण्डभाज्याः प्रदेशमहामन्त्रीणि पदे अपि आसीत्। एषु भूमिकासु सः राज्ये दलं दृढं कर्तुं महत्त्वपूर्णं योगदानं कृतवान्। राजनीतौ सक्रियतायाम्, तं झारखण्डराज्यपर्यावरणनियन्त्रणमण्डलस्य (जेपीएसपीसीबी) अध्यक्षे अपि नियुक्तम्।

२०२२ तमे वर्षे भारतीयजनतापक्ष तं झारखण्डात् राज्यसभायै प्रत्याशी कृतवान्। सः निर्विरोधेण निर्वाचितः, संसदे उच्चसदने (राज्यसभा) सदस्यः अभवत्।

हिन्दुस्थान समाचार / अंशु गुप्ता