Enter your Email Address to subscribe to our newsletters
सेनाध्यक्षस्य बीकानेर-अग्रिमक्षेत्राणां भ्रमणम्
बीकानेरनगरम्, 3 अक्टूबरमासः (हि.स.) सेनाध्यक्षः जनरल उपेन्द्र द्विवेदी शुक्रवासरे सैनिकानां परिचालन-सज्जतायाः समीक्षां कर्तुं बीकानेर-सैन्य-केन्द्रम् इत्यादीन् अग्रक्षेत्रेषु गतवान्।
वार्तालापस्य समये, सेनाध्यक्षः वरिष्ठसैन्यनेतृत्वेन, वयोवृद्धैः, नागरिक-गण्यैः, सैनिकैः च सह वार्तालापं कृत्वा आधुनिकीकरणम्, परिचालन-सज्जता, तान्त्रिक-क्षमतानां सुदृढीकरणम्, सैन्यस्य परिचालन-उत्कृष्टतां च विषये विशेषम् अवधानं दत्तवान्।
सेनाध्यक्षः पूर्वसैनिकान लेफ्टिनेण्ट कर्नल के हेम सिंह शेखावत (निवृत्तः) लेफ्टिनेण्ट कर्नल बीरबल बिश्नोई (निवृत्तः) रिसलदार भंवर सिंह (निवृत्तः) तथा हवलदार नकत सिंह (निवृत्तः) इत्येतान् अपि राष्ट्रनिर्माणस्य कृते बहुमूल्यस्य योगदानस्य कृते सम्मानयत्। सः सर्वैः श्रेण्याः सह स्वस्य संवादे युद्धस्य द्रुतगत्या परिवर्तमानं स्वरूपम् अधोरेखितवान् तथा च परिचालन-क्षेत्रे यू.ए.एस. तथा काउण्टर-यू.ए.एस. प्रौद्योगिकीनां एकीकरणं प्रति सेनायाः प्रतिबद्धतां अधोरेखितवान्, येन उदयोन्मुखानां विभीषिकानां विरुद्धम् अनुकूलतां सज्जतां च वर्धेत।
बीकानेर-नगरे सर्वान् पदानां पूर्वसैनिकान् च सम्बोधयन्, सेनाध्यक्षः जटिल-मरुभूमि-अर्ध-मरुभूमि-क्षेत्रेषु च कार्यकाले तेषां निष्ठायाः, समर्पणस्य, बहु-संस्था-समन्वयस्य च प्रशंसाम् अकरोत् इति जयपुरस्य (राजस्थानस्य) जनसम्पर्क-अधिकारी (रक्षा) लेफ्टिनेण्ट कर्नल निखिल धवनः अवदत्। सः उच्चप्रचालन-सज्जतां धारयितुं सर्वेषु स्तरेषु तन्त्रज्ञानस्य अवशोषणस्य महत्त्वम् अपि अधोरेखितवान्।
सेनाध्यक्षः अवदत् यत् वर्तमान-सङ्कीर्ण-सुरक्षा-परिसरे, रक्षा-सज्जतायाः कृते 'सम्पूर्ण-राष्ट्र-दृष्टिकोणस्य' स्वीकरणाय सशस्त्र-सेनाः, सर्वकारीय-संस्थाः, उद्योगः, शिक्षाविदः, समाजः च इत्येतयोः मध्ये निरन्तरं सहयोगः आवश्यकः अस्ति। सः सैन्य-नागरिक-संयोजनस्य महत्त्वम् अपि अधोरेखितवान् तथा च भारतस्य रक्षा-सज्जतां, युद्धक्षेत्रे श्रेष्ठतां च सुदृढं कर्तुं पूर्वसैनिकानां योगदानस्य प्रशंसाम् अकरोत्।
हिन्दुस्थान समाचार / अंशु गुप्ता