Enter your Email Address to subscribe to our newsletters
जौनपुरम्,03 अक्टूबरमासः (हि.स.)। जनपदे दुर्गाप्रतिमानां विसर्जनं गुरुवासरे अर्धरात्रेभ्यः आरभ्य शुक्रमास्यां प्रभातकालपर्यन्तं कठोररक्षाव्यवस्थायामेव सम्पन्नम्। सर्वेषु स्थानेषु प्रायः 2150 प्रतिमानां विसर्जनं कृतम्।
विसर्जनतीरेषु दृढरक्षाव्यवस्था कृता आसीत्। सर्वत्र घाटेषु SDRF–NDRF दलाः स्थानीयगोताखोरेभ्यः सह तिष्ठन्तः आसन्, यत् विसर्जनकाले कोऽपि विघ्नः वा दुर्घटना वा न भवेत्। रात्रौ जनपदस्य केन्द्रीयसमितेः दुर्गापूजा महासमिति नाम्नी कोतवालिचौराहे स्थिते नियन्त्रणकक्षे जिलाधिकारी डॉ. दिनेशसिंह, आरक्षकाधीक्षक डॉ. कौस्तुभ, नगरमजिस्ट्रेट इन्द्रानन्दनसिंह, सहायकजिलाधिकारी अजय अम्बष्ट, नगरपालिका परिषदधिकारी पवनकुमार, क्षेत्राधिकारी देवेशकुमारसिंह च आगत्य व्यवस्थायाः परीक्षणं कृतवन्तः। ततः जिलाधिकारी–पुलिसाधीक्षकौ अहियापुरमोडं गत्वा मातुः दुर्गायाः पूजार्चनां कृत्वा नारिकेलं भित्त्वा प्रतिमाभ्यः हरिजण्डी दर्शयामासताम्, यस्याः अनन्तरं प्रतिमाः विसर्जनार्थं प्रस्थिताः।
सद्भावनासेतोः समीपे शक्तिकुण्डे प्रतिमानां विसर्जनं प्रभातपर्यन्तं प्रवृत्तम्। अस्मिन् काले समितेः जनाः निरन्तरं विसर्जनकार्ये नियोजिताः आसन्। प्रातःकाले पर्यन्तं प्रायेण 400ाधिकाः प्रतिमाः विसर्जिताः। एवं जाफराबाद–क्षेत्रे बेलावघाटे, जोगीबीरबाबास्थाने च अन्यत्रापि विसर्जनं सम्पन्नम्।
आरक्षकाधीक्षकः डॉ. कौस्तुभः रात्रेः तृतीयप्रहरपर्यन्तं सर्वेषु विसर्जनघाटेषु परिभ्रम्य निरीक्षणं कृत्वा अधिकारिणः आवश्यकनिर्देशान् दत्तवान्। जिलाधिकारी डॉ. दिनेशचन्द्रः अपि सर्वे व्यवस्थासु स्वयमेव सततम् अवलोकनं कुर्वन् आसीत्।
प्रशासनम् अपि विद्युत्–विभागस्य साहाय्येन दीपप्रबन्धं स्वतः कृतवद्। जिलाधिकारी डॉ. दिनेशचन्द्रः विद्युतधिकारीन् आदेशं दत्तवान् यत् यत्र यत्र प्रतिमायात्रा गच्छति, तत्र तत्र विद्युतेः निरन्तरापूर्ति सुनिश्चित्यताम्। सः अपि चेतावनीं दत्तवान् यत् यदि का अपि दुर्घटना भवेत्, तर्हि लाइनमैन्, फीडर–प्रबन्धकः, अवर अभियन्ता च दायित्ववन्तः भविष्यन्ति।
सर्वत्र मेले सुरक्षा–व्यवस्थां दृढीकर्तुं पुलिसाधीक्षकः डॉ. कौस्तुभः पर्याप्तसंख्यायां आरक्षकबलं नियोजितवान्, सः स्वयं च निरन्तरं परिभ्रम्य पर्यवेक्षणं कृतवान्।
हिन्दुस्थान समाचार / अंशु गुप्ता