अरशद वारसेः 'भागवतस्य' विज्ञापनं विमोचितम्
किञ्चिद् दिनेषु अभिनेतरः जितेन्द्र कुमारस्य आगामिनि चलचित्रे ‘भागवत’ टीज़रः विमोचितः आसीत्। अस्मिन टीज़रमध्ये जितेन्द्र-कुमारस्य अदृष्ट-रूपः सर्वान् आकर्षयति। एवं च, अधुना ‘भागवत’ बहु-चर्चितः ट्रेलरः विमोचितः अस्ति। अस्मिन ट्रेलरे ‘पंचायत्’ धारावाहिक
अरशद वारसी - फोटो सोर्स इंस्टाग्राम


किञ्चिद् दिनेषु अभिनेतरः जितेन्द्र कुमारस्य आगामिनि चलचित्रे ‘भागवत’ टीज़रः विमोचितः आसीत्। अस्मिन टीज़रमध्ये जितेन्द्र-कुमारस्य अदृष्ट-रूपः सर्वान् आकर्षयति। एवं च, अधुना ‘भागवत’ बहु-चर्चितः ट्रेलरः विमोचितः अस्ति। अस्मिन ट्रेलरे ‘पंचायत्’ धारावाहिकस्य मासूम् सचिवस्य अदृष्टं भयानकं अवतारं दृश्यते।

ट्रेलरे आरम्भे दृश्यते यत् अरशद् वारसी नगरे आक्रामक-पुलिस्-अधिकारिणः रूपेण प्रसिद्धः। यस्य नियुक्त-जेल् मध्ये सः कैदिं अत्यन्तं द्रुतम् पिटति, यतः कैदिः तस्मिन तत्र मृत्युम् लभते। ततः अरशद् वारसीं शिकायतं लभते यत् तस्य कन्या गुमास्ति। अरशद् कन्यायाः पिता-सङ्ग वचनं ददाति यत् पञ्चदश दिनेभ्यः कन्यां प्रत्यागमयिष्यति।

अगले ट्रेलरमध्ये जितू प्रवेशं करोति। मासूम् रूपेण दृश्यते जितू एका कन्यायाः प्रति प्रेमम् अनुभवति, द्वयोः मध्ये रोमांटिक्-दृश्यं दृश्यते। ततः अरशद् वारसी जितूम् गिरफ्तारं करोति। जितुं प्रति बहूनां कन्यानां अपहरणस्य आरोपः भवति, मामला च न्यायालये यायते। ततः जितू वकीलस्य साहाय्यं विना आत्मनैव न्यायं याचयितुं निर्णयं करोति।

ट्रेलरमध्ये अनेक ट्विस्ट् तथा टर्न् दृश्यन्ते। अतिरिक्ततया, जितोः लिप्लॉक्-दृश्यं अपि दृश्यते। जितोः एषः भयानकः अवतारः दृश्यताम्, सर्वे विस्मिताः भवन्ति। तथैव अरशद् वारसी–जितू अभिनय-संयोजनं अपि दर्शनीयम्।

एषः क्राइम्–थ्रिलर् चलचित्रः ओटीटी-प्लेटफॉर्म् ZEE5 मध्ये विमोचितः भविष्यति, तथा १७ अक्टूबराद्यन्तं ओटीटी-उपलब्धः भविष्यति।

---------------

हिन्दुस्थान समाचार