Enter your Email Address to subscribe to our newsletters
बेङ्गलूरुनगरम्, अक्टूबरमासः 3, (हि.स.) भूतपूर्वः प्रधानमन्त्री तथा जनता दल-सेक्युलर (JD-S) राष्ट्रियः अध्यक्षः एच डी देवेगौडा शुक्रवासरे स्पष्टम् अकरोत् यत् भारतीय-जनता-पक्षः (बी.जे.पी .) तथा जे.डी.एस. इत्येतयोः मैत्रिः कर्णाटकस्य आगामिषु सर्वेषु निर्वाचनेषु अक्षुण्णः भविष्यति इति।
राजधानी बेङ्गलूरुनगरस्य जे.पी. भवने आयोजिते पत्रकारसम्मेलने, H.D. देवेगौडाः अवदत् यत् मण्डले, तालुके, बेङ्गलूरु-महानगरक्षेत्रे (जी.बी.ए.), विधानसभानिर्वाचने च एतत् मैत्रिः अनुवर्तते इति। भाजपा-जे.डी.एस-सङ्घस्य कृते न आशङ्का अस्ति। प्रधानमन्त्रिणा नरेन्द्रमोदिना सह तस्य सम्बन्धः 10 वर्षाणि यावत् उत्तमः अस्ति। सः प्रधानमन्त्रिणं नरेन्द्रमोदिनां विषये कदापि एकमपि पदं न उक्तवान्।
देवेगौडा वर्यः अवदत् यत् सः राज्ये जलप्लावनेन कृतस्य क्षतेः कृते केन्द्रसर्वकारेण क्षतिपूर्तिं याचयन् प्रधानमन्त्रीं पत्रं लिखामि इति। यदि आवश्यकं भवति तर्हि व्यक्तिगतरूपेण तान् मिलित्वा राज्याय क्षतिपूर्तिं दातुं तान् प्रत्यभिज्ञास्यति।
केन्द्रीयमन्त्रिणः कुमारस्वामिनः विषये कथयित्वा सः अवदत् यत् सः स्वास्थ्यसमस्यायाः कारणात् कतिपयान् मासान् यावत् राज्यस्य भ्रमणं कर्तुं न शक्तवान् इति। इदानीं तस्य स्वास्थ्यं सम्यक् अस्ति। चिकित्सकाः अवदन् यत् किमपि समस्यां नास्ति इति, कुमारस्वामी शीघ्रमेव राज्यस्य (कर्नाटकस्य) भ्रमणम् आरभेत इति।
हिन्दुस्थान समाचार / अंशु गुप्ता