Enter your Email Address to subscribe to our newsletters
नवदेहली, 3 अक्टूबरमासः (हि.स.)। भारतीयजनता–पक्षः (भा.ज.पा.) कोलम्बिया–देशे लोकसभायाः विपक्षनेत्रा राहुलगान्धेः वक्तव्यस्य तीव्रं निन्दनं कुर्वन् अद्य उक्तवान् यत्, सः विदेशी भूमौ पुनः पुनः देशस्य अपमानं कुर्वन्, विज्ञाय देशस्य गुणान् अवलोक्य भारतविरोधिनः टिप्पण्यः निरन्तरं कुर्वन्ति।
पक्षस्य प्रवक्ता डॉ. सुधांशु त्रिवेदी शुक्रवासरे भा.ज.पा. मुख्यालये आयोज्ये पत्रकारवार्तायाम् उक्तवान् यत्, अतीते २४–३६ घण्टाभ्यां देशे द्वे दृश्ये दृष्टे। एकं—विगत शताब्दिभ्यः निरन्तरं देशाय समर्पितं, राष्ट्रीयैक्यं संस्कृतिकोन्नतिं च समर्पयन् विश्वस्य महत्तमं सांस्कृतिकसंस्थां, राष्ट्रियस्वयंसेवकसंघस्य शताब्दीयाः पूर्णताम्। तस्मिन्नैव अवसरें प्रधानमंत्री नरेन्द्र मोदीणाऽऽकृता मुद्रा विमोचितः, यस्मिन् सम्भवतः स्वातन्त्रभारते प्रथमवारं मातृभूमेः छायाचित्रं मुद्रायाम् अंकितम्।
अनेनैव २४ घण्टाभ्याम् अन्यं दृश्यं दृष्टं यत्—१४० वर्षे पुरातनं, ब्रिटिश–अधिकारी ए.ओ. ह्यूम द्वारा स्थापितं, प्रथम पञ्चदशवर्षे बहवः ब्रिटिश सचिवाः अध्यक्षत्वं कृतवन्तः, शतवर्षेण एका कुलस्य वर्चस्वं यथावत् धृतं, पार्टी पतनं सत्तायाः विघटनं च चिन्तयन् तेषां वंशजाः, यैः अद्य भारतविरोधिनः शक्तयः नेतृत्वं कुर्वन्ति, विदेशभूमेः उक्तवक्ता वक्तव्यं दत्तवान्, यस्मिन् किञ्चित् आश्चर्यम् नास्ति।
सन्देहः उत्थितः—राहुलगान्धेः विदेशगमनकाले किमर्थं न दृश्यते यत्, केम्ब्रिज् विश्वविद्यालये डिसेम्बर् २०२४ मासे अनुसन्धानं कृतम्, मोदीसरकारस्य नेतृत्वे भारतस्य डिजिटल–परिवर्तनं कथं अभवत् इत्यस्य विषयस्य प्रकरणाध्यानम् प्रवृत्ता। राहुलगान्धेः इदं किमर्थं न दृष्टम्। राहुलगान्धेः सहितं इन्दी–गठबंधनं मोदियाबिन्द इव जातम्।
ते उक्तवन्तः यत् एषः प्रथमवारं नास्ति, येन विदेशेषु भारतस्य छविं दूषयन्ति, तेषां वक्तव्यानां दीर्घइतिहासः अस्ति। ६ मार्च् २०२३ तमे लण्डन–चैथम्–हाउस्सु सः प्रश्नं कृतवान्—“लोकतन्त्रस्य रक्षकाः, अमेरिका यूरोप च, मौनं किमर्थं धृता?” एतत् वदति किंचित् अपमानात् महान् स्यात् वा? राहुलगान्धेः विदेशगमनकाले डिसेम्बर् २०२४ केम्ब्रिज् विश्वविद्यालयस्य वृत्तं दृष्टुम् न इच्छन्ति, यस्मिन् मोदीसरकारस्य नेतृत्वे भारतस्य डिजिटल–परिवर्तनं विषयकं केस–स्टडी कृतम्। यद्यपि सः अनपयुक्त–वक्तव्यं ददाति, स्टैनफोर्ड् विश्वविद्यालयस्य प्रतिवेदनं उक्तं यत् वैश्विक–ए.आई. कौशलस्य प्रसारे भारतः प्रथमस्थानं प्राप्नोति।
ते उक्तवन्तः यत् ग्लोबल् टाइम्स् जनवरी २०२३ तमे उक्तवान् यत् भारतः किञ्चित् वर्षेभ्यः स्वस्य अर्थव्यवस्थायाम् यथाशक्तिः प्रारूपगतं परिष्कारं कृत्वा शक्तिशाली जातः। विदेशगच्छन् वक्तव्यं ददातु राहुलगान्धेः एतानि किं न दृष्टानि?
ते पृष्टवन्तः—राहुलगान्धेः कया प्रतिभया विदेशस्य विश्वविद्यालयेण आमन्त्रितः? कांग्रेसे बुद्धिमत् व्यक्तयः अपि सन्ति, ते न आमन्त्रिताः। भारतदेशे तु राहुलगान्धेः कतिपय विश्वविद्यालयेऽपि न आमन्त्रितः। तर्हि विदेशे केवलं तं किं कारणम् आमन्त्रयन्ति? एषः यक्ष–प्रश्न एव।
उल्लेखनीयम्—कोलम्बियायाः ई.आई.ए. विश्वविद्यालये राहुलगान्धेः उक्तवान् यत् भारतस्य महत्तमः संकटः लोकतन्त्रस्य प्रति आक्रमणम्। भारतदेशे बहवः धर्माः, परम्पराः, भाषाः च सन्ति। लोकतान्त्रिकव्यवस्थायाम् सर्वे स्थानं प्राप्नुवन्ति। किन्तु एतस्मिन् समये लोकतान्त्रिकव्यवस्थायाः चारुत्वे आक्रमणं भविष्यति। राहुलगान्धेः उक्तवान्—भारतः चीनवत् जनान् दमनं कृत्वा न यथासंभवम्।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता