पदक–तालिकायां ब्राज़ीलदेशः शीर्षस्थाने दृढः, डेब्रुनरः चतुर्थं सुवर्णपदकं विजितवान्
नवदेहली, 3 अक्टूबरमासः (हि.स.)। ब्राज़ीलस्य एण्टोनिया कायला दा सिल्वा बारोस गुरुवासरे 2025 तमे विश्व–पैरा–एथलेटिक्स–चैम्पियनशिप् मध्ये स्त्रीणां 1500 मीटर् T20 स्पर्धायाम् सुवर्णपदकं विजित्य नूतनं विश्व–अभिलेखं स्थापयामास। सा 4 निमेषे 19.22 सेकण्डे
भारतीय एथलीट अतुल कौशिक


नवदेहली, 3 अक्टूबरमासः (हि.स.)।

ब्राज़ीलस्य एण्टोनिया कायला दा सिल्वा बारोस गुरुवासरे 2025 तमे विश्व–पैरा–एथलेटिक्स–चैम्पियनशिप् मध्ये स्त्रीणां 1500 मीटर् T20 स्पर्धायाम् सुवर्णपदकं विजित्य नूतनं विश्व–अभिलेखं स्थापयामास।

सा 4 निमेषे 19.22 सेकण्डेभ्यः दौडायाम् समाप्य पोलैण्ड्–देशस्य प्रख्यातां षट्–वारं विश्व–चैम्पियनीं बार्बरा बिएगानोव्स्का–जजाक नाम्नीं पराजितवती।

बारोसस्य एषा विजयः विशेषतया गौरवान्विता अभवत् यतः सा अन्तिम–चक्रात् पूर्वमेव अग्रता प्राप्तवती। टोक्यो 2020 पैरा–ओलम्पिक–क्रीडायाम् स्वदेशीय–ब्राज़ील–एथलेटिक् एडनेउसा डी जीसस सैंटोस डॉर्टा इत्यस्य मार्ग–धाविका आसीत्। एष्या: सिद्ध्या: द्वारा स्व–जीवने नूतनं शिखरं प्राप्तवती।

तथैव ब्राज़ील–देशस्य अन्यापि क्रीडिका वाना ब्रिटो ओलिवेरा स्त्रीणां शॉट्–पुट् F32 स्पर्धायाम् विश्व–अभिलेखेन सह सुवर्णपदकं विजिता। एभिः सफलताभिः सह ब्राज़ीलदेशः 12 सुवर्ण–16 रजत–7 काञ्चन–पदकैः पदक–तालिकायाम् प्रभुत्वं धारयति। इतरेषां त्रीणां दिनेभ्यः चीनदेशः (8–10–9) कठिनां प्रतिस्पर्धां सम्मुखीकृतवान्।

स्विट्ज़र्लैण्ड–देशस्य कैथरीन–डेब्रुनर नाम्नी स्त्री गुरुवासरे 100 मीटर् T53 मध्ये चैम्पियनशिप्–अभिलेखेन सह चतुर्थं सुवर्णपदकं विजिता। सा अद्यावधि 100 मीटरात् आरभ्य 5000 मीटर् पर्यन्तं सर्वेषु इवेंट्स् मध्ये विजयी अभवत्।

भारतदेशस्य पारिस् 2024 पैरा–ओलम्पिक्–चैम्पियन् धरमबीर् नैण (36 वर्ष:) अतुल् कौशिक् (29 वर्ष:) च क्रमशः रजतकाञ्चनपदकौ लब्धवन्तौ। किन्तु अनुवर्तिनि दिवसे स्वर्ण–पदकात् वञ्चितत्वात् आयोजकभारतदेशः चतुर्थस्थानात् सप्तमस्थानं पतितः। अद्यावधि भारतस्य 4 सुवर्ण–5 रजत–2 काञ्चन–पदकानि सन्ति।

कोलम्बिया–देशस्य करेन् T. पालोमेके M. स्त्री 200 मीटर् T38 मध्ये सुवर्णं विजित्य स्व–दले छठ्ठं स्थानं प्राप्तवती। इटली–स्विट्ज़र्लैण्ड् देशौ अपि गुरुवासरे स्व–स्व पंचमं सुवर्णं प्राप्तवन्तौ।

धरमबीर् नैण अन्तिमे प्रयत्ने 29.71 मीटर् उत्कृष्टं फेंकं कृत्वा अग्रता प्राप्तवान्, परन्तु सर्बिया–देशस्य अलेक्ज़ाण्डर् रेडिसिक् 30.36 मीटर् फेंकं कृत्वा सुवर्णं हृतवान्। पारिस् 2024 रजतविजेता प्रणव् सूरमा नवप्रतियोगिभ्यः मध्ये पञ्चमे स्थाने स्थितः।

अतुल् कौशिकस्य कांस्यपदकं नाट्यमयेन रूपेण सुनिश्चितम् अभवत्। उज़्बेकिस्तान–देशस्य योरकिन्बेक् ओदिल्व पञ्चमे प्रयत्नि 45.05 मीटरं फेंकं कृत्वा अन्तिमः थ्रो बाहिर्गतः। अनेन भारतीयस्य क्रीडकस्य कांस्य–पदकं स्थिरं जातम्।

दिने भारतस्य द्वौ क्रीडका: चतुर्थे स्थाने स्थितौ पदकात् वञ्चितौ। प्रातः डिस्कस्–थ्रो F37 मध्ये हनी, सायं 400 मीटर् मध्ये दिलीप महादु गावित च चतुर्थे स्थाने स्थितौ। गावित (22 वर्ष:) 48.61 सेकण्डे समयं कृतवान् किन्तु अन्तिमे 100 मीटर् मध्ये वेगं धारयितुं नाशक्नोत्।

वृष्टेः कारणेन पुरुषाणां लॉन्ग्–जम्प् T64 तथा शॉट्–पुट् F46 फाइनल् स्थगितम्। आयोजकैः पुनः प्रयासेन डिस्कस्–थ्रो T57 तथा क्लब्–थ्रो F51 फाइनल् आरभ्य समापितम्।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता