Enter your Email Address to subscribe to our newsletters
भुवनेश्वरः, 3 अक्टूबरमासः (हि.स.)। ओडिशाराज्ये न्यूनदाबप्रभावेन निरन्तरं वर्षणं जातम्, यस्य परिणामरूपेण अनेकेषु जनपदेषु स्थितिरेकदा गम्भीरा अभवत्। विशेषतया गजपति-जिलेम् अत्यधिकवृष्टेः कारणेन नदीनां जलस्तरः उत्क्षिप्तः, कतिपये स्थानेषु जलमग्नता सम्भाव्यते इति व्यक्तं जातम्।
मुख्यमन्त्री मोहनचरणमाझि महोदयः स्थित्याः निरन्तरं निरीक्षणं कुर्वन्, राहत-कार्यानि शीघ्रतया सम्पन्नानि भवितुं आदेशं दत्तवन्तः। ते खनन-इस्पात-मन्त्री विभूति भूषणजेना इत्यस्मिन् तत्क्षणमेव गजपति-जिलं प्रेषितवन्तः यत् सः तत्र स्थित्याः प्रत्यक्षं मूल्यांकनं कृत्वा आवश्यकं कार्यं समाचरेत्। मुख्यमन्त्रिणा अपि गजपति-जनपदस्य जिलाधिकारिणा सह प्रत्यक्षसंवादः कृतः, राहत-आयुक्तं च शीघ्रं आवश्यक-सहायतां प्रदातुं निर्दिष्टः।
सूत्रेषु निर्दिष्टं यत् गजपति-जनपदस्य अनेकेषु प्रदेशेषु पर्वतात् मलबः पतित्वा यातायातव्यवस्था बाधिता अभवत्, यस्मात् जनाः गमनागमन-क्लेशम् अनुभवन्ति स्म।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता