कटिहारे अन्ताराष्ट्रियवृद्धदिवसस्य अवसरे सम्मानसमारोहः आयोजितः
अन्ताराष्ट्रिय-वृद्धदिवसस्य अवसरे कोशी-क्षेत्रीय-विकलाङ्ग-विधवा-वृद्ध-कल्याण-समित्या बिनोदपुरस्थित-स्थानीय-शिक्षा-निकेतने वृद्धजनानां सम्मान-समारोहः आयोजितः। अस्मिन् कार्यक्रमे वृद्धजनानां समाजे योगदानं तेषां च चुनौतिषु विचारविनिमयः सम्पन्नः। अवसरे
कार्यक्रम में अतिथि


अन्ताराष्ट्रिय-वृद्धदिवसस्य अवसरे कोशी-क्षेत्रीय-विकलाङ्ग-विधवा-वृद्ध-कल्याण-समित्या बिनोदपुरस्थित-स्थानीय-शिक्षा-निकेतने वृद्धजनानां सम्मान-समारोहः आयोजितः। अस्मिन् कार्यक्रमे वृद्धजनानां समाजे योगदानं तेषां च चुनौतिषु विचारविनिमयः सम्पन्नः।

अवसरे के.बी. झा-महाविद्यालयस्य पूर्व-प्रधानाचार्यः प्रोफेसरः प्रभु-नारायणलालदासः वासुदेव-नायकः च पौधजलांजलिदानं कृत्वा कार्यक्रमस्य शुभारम्भं कृतवन्तौ। प्रोफेसरः नारायणलालदासः अवदत् यत् वृद्धजनानां सम्मानः प्रतिदिनं मनसि भवितव्यः, तेषां प्रति यः दुर्व्यवहारः सः निरोधनीयः।

कार्यक्रमस्य अध्यक्षतां वहन् विजयः शुक्लः सर्वान् उपस्थित-वृद्धजनान् अंगवस्त्रदानेन, मिठाय्याः भोजनदानेन च सम्मानितवान्। अस्मिन् अवसरि राष्ट्रीय-स्वयंसेवक-संघस्य वरिष्ठः स्वयंसेवकः धीरेन्द्रनाथः झा उक्तवान् यत् वृद्धाः ज्ञाननिधयः, तेषां अनुभवः समाजार्थं महान् योगदानं च मार्गदर्शनं च ददाति।

अवसरे कार्यक्रमस्य संचालनं कृत्वा शिवशङ्करः रमानी शिक्षा-निकेतनस्य निदेशकं विजयः शुक्लं पौधेन सम्मानितवान्। कार्यक्रमे गङ्गारामः चन्द्रवंशी, पूरणः मिश्रः, सजलः विश्वासः, अन्ये च अनेके गणमान्यव्यक्तयः सम्मिलिताः आसन्।

हिन्दुस्थान समाचार / अंशु गुप्ता