नागरिकाणां जीवने प्रसन्नताम् आनेतुं सर्वकारस्य संकल्पः -मुख्यमंत्री याेगी
गोरखपुरम्, 3 अक्टूबरमासः (हि.स.)।शारदीयनवरात्र-विजयादशमी-उत्सवयोः अवसरम् आलम्ब्य चत्वारः दिवसान् अनवरतं अनुष्ठान-कार्येषु व्यस्तः सन् अपि, विश्रान्तिं परित्यज्य, मुख्यमंत्री योगी-आदित्यनाथः शुक्रवासरे प्रातःकाले जनसमस्यानां निवारणं प्राधान्येन कृतवान
जनता दर्शन में 200 लोगों की समस्याएं सुनीं मुख्यमंत्री ने, संतुष्टिपरक निराकरण के दिए निर्देश*


जनता दर्शन में 200 लोगों की समस्याएं सुनीं मुख्यमंत्री ने, संतुष्टिपरक निराकरण के दिए निर्देश*


जनता दर्शन में 200 लोगों की समस्याएं सुनीं मुख्यमंत्री ने, संतुष्टिपरक निराकरण के दिए निर्देश*


जनता दर्शन में 200 लोगों की समस्याएं सुनीं मुख्यमंत्री ने, संतुष्टिपरक निराकरण के दिए निर्देश*


गोरखपुरम्, 3 अक्टूबरमासः (हि.स.)।शारदीयनवरात्र-विजयादशमी-उत्सवयोः अवसरम् आलम्ब्य चत्वारः दिवसान् अनवरतं अनुष्ठान-कार्येषु व्यस्तः सन् अपि, विश्रान्तिं परित्यज्य, मुख्यमंत्री योगी-आदित्यनाथः शुक्रवासरे प्रातःकाले जनसमस्यानां निवारणं प्राधान्येन कृतवान्। गोरक्षनाथ-मन्दिरे जनतादर्शनं आयोज्य जनान् साक्षात् मिलित्वा तेषां समस्याः शृत्वा तासां निवारणाय अधिकारिभ्यः आवश्यकानि आदेशान् दत्तवान्।

जनतादर्शने मुख्यमंत्री अवदत् यत्—“नागरिकाणां जीवनं सुखमयम् आनीतुं सरकारस्य संकल्पः अस्ति। अतः जनसमस्यानां निवारणं प्राधान्यम् अर्हति।” गोरक्षनाथ-मन्दिरे जनतादर्शनसमये मुख्यमंत्रीः शनिवासरे सुमारे द्विशताधिकैः जनैः सह मिलितवान्। महन्त-दिग्विजयनाथ-स्मृतिभवनस्य पुरतः उपविष्टान् जनान् स्वयमेव समीपं गतः, एकैकस्य समस्या शृत्वा, सर्वेषां प्रार्थनापत्राणि सम्बन्धित-अधिकारिभ्यः प्रेषयित्वा शीघ्रं संतोषजनकं निवारणं कर्तुं आदेशं दत्त्वा, सर्वान् प्रति आश्वासनं दत्तवान् यत्— “सरकारः प्रत्येकस्य पीडितस्य समस्यायाः समाधानाय संकल्पिता।”

अस्मिन् अवसरे सः अधिकारिभ्यः अपि निर्दिष्टवान् यत्— “यः कश्चन परस्य भूमौ अवैधद्वारेण अधिकारं स्थापयति, दुर्बलान् उच्छादयति, तस्य कदापि क्षमा न भवेत्, अपितु तेषां विरुद्धं कठोरं वैधानिकं कार्यं क्रियताम्। यदि भूमिसम्पत्तिसम्बद्धः विवादः पारिवारिकः अस्ति, तर्हि सम्बन्धिनः पक्षान् समनयित्वा आपसी संवादेन समाधानं क्रियताम्।”

राजस्व-पुलिस-संबद्धमामलेषु मुख्यमन्त्रिणा निर्दिष्टम्—“सर्वं कार्यं पारदर्शितया निष्पक्षतया च भवेत्, कस्यापि प्रति अन्यायः न भवेत्। प्रत्येकस्य पीडितस्य सह संवेदनशीलं व्यवहारं कृत्वा तस्य साहाय्यं कार्यम्। ये च कारणविशेषेण सरकारस्य योजनाभ्यः वञ्चिताः सन्ति, तेभ्यः अपि योजनालाभः प्रदीयताम्।”

जनतादर्शने यथापूर्वं, अस्मिन्नेव अवसरे अपि बहवः जनाः चिकित्सासम्बद्ध्यां आर्थिकसाहाय्याय याचमानाः आगतवन्तः। मुख्यमंत्री योगी-आदित्यनाथः तान् आश्वास्य उक्तवान्— “सरकारः चिकित्सायै यथाशक्ति साहाय्यं करिष्यति।” तेषां प्रार्थनापत्राणि अधिकारिभ्यः समर्प्य आदेशं दत्तवान् यत् चिकित्सासम्बद्धाः व्ययाङ्कनप्रक्रियाः शीघ्रं सम्पाद्य शासनस्य समक्षं प्रेष्यन्ताम्।

जनतादर्शने कतिपयः महिलाः अपि स्वपुत्रैः सह आगताः आसन्। मुख्यमंत्रीः तान् बालकान् अध्ययनाय प्रोत्साहितवान्, चाकलेहमिति-उपहारं दत्त्वा स्नेहं आशीर्वादं च प्रदत्तवान्।

---------------

हिन्दुस्थान समाचार