वायुसैन्ये ऑपरेशन् “सिन्दूर्” समये एकस्यां रात्रौ पाकिस्तानेन जानुभ्यः पतित्वा आत्मसन्तोषं प्रकटितम् — वायुसैन्यप्रधानेन उक्तम्
-​ त्तिस्रः सेनाः स्वदेशीयं वायुदुर्ग–प्रणालीं “सुदर्शनचक्रं” प्रति कार्यारम्भं कृतवत्यः। नवदेहली, 03 अक्टूबरमासः (हि.स.)। वायुसेनाध्यक्षः एयर् चीफ् मार्शल् ए.पी. सिंहः “ऑपरेशन् सिन्दूर्” अनन्तरं प्रथमवारम् आयोजिते पत्रकारसम्मेलनम् अस्ति, तस्मिन् सः
वायु सेना प्रमुख सालाना प्रेस वार्ता के दौरान


-​ त्तिस्रः सेनाः स्वदेशीयं वायुदुर्ग–प्रणालीं “सुदर्शनचक्रं” प्रति कार्यारम्भं कृतवत्यः।

नवदेहली, 03 अक्टूबरमासः (हि.स.)। वायुसेनाध्यक्षः एयर् चीफ् मार्शल् ए.पी. सिंहः “ऑपरेशन् सिन्दूर्” अनन्तरं प्रथमवारम् आयोजिते पत्रकारसम्मेलनम् अस्ति, तस्मिन् सः बहून् महत्वपूर्णान् विवरणान् आदान् कृतवान्। सः उक्तवान् यत् एतस्मिन् चत्वारि दिनानि दिने अस्माभिः अमेरिकनिर्मितान् पाकिस्तानी‑वायुसैन्यस्य ४–५ एफ‑१६ युद्धविमानानि अपहृतानि वा मारितानि सन्ति इति। सः उक्तवान् यत् एतत् अभियानं १९७१‑परन्तु सर्वाधिकं विघातकारीतमं आसीत्। वायुसेनया अचूकैः, अभेद्यैः च सटीक‑लक्ष्यैः केवलं एकस्यां रात्रौ शत्रुं जानुभ्यः पतितम् इति। एषः जयः आत्मनिर्भरस्य शक्तेः च वायुविज्ञानस्य सामर्थ्यस्य च प्रमाणं दर्शयति।

वायुसेनाध्यक्षः शुक्रवासरे वार्षिकस्य पत्रकारवार्तायाम् आगामिन्या योजनानाम् अपि विशेषं बलं दत्तवान्, यथा—एल्.सी.ए.‑मार्क्‑1A इत्यधिकरणं तथा थिएटर्‑कमाण्ड् संस्थापनायाः प्राथमिकता। ऑपरेशन् सिन्दूर्‑समये पाकिस्तहे येनान्ये हानयः जाताः तेषु वायुसैनिकेन अनेकेषु तेषां विमानक्षेत्रेषु प्रतिष्ठानेषु बृहत्तरङ्गेण आक्रमणं कृतम्। एतेन हानिना पाकिस्ताने कमपि चत्वारि स्थानानि रडार् प्रणालिकाः क्षतिग्रस्ताः, द्वौ स्थानौ कमान्ड्‑एण्ड‑कण्ट्रोल् केन्द्रौ नष्टौ, द्वौ स्थानौ रनवेः भंगाः च भूत्वा सन्ति। त्रौ पृथक्‑स्थानौ तेषां त्रयः ह्याङ्गराः क्षतिग्रस्ताः सन्ति। अस्माकं पक्षे एकस्य C‑130 श्रेण्याः विमानस्य पतनस्य सङ्केताः उपलभ्यन्ते च, तथा न्यूनतम् ४–५ एफ‑१६‑विमानानां मारणस्य विवरणम् आयोजकः अभाषीत्।

सः उक्तवान् यत् तेषां एकः स्यामी‑ए.एस्.ए.एम् (एस.ए.एम्) प्रणाली अपि नष्टा अभवत्। वायुदुर्ग‑प्रणाली‑विषये भाष्यमाणः सः उक्तवान् यत् रूसीनिर्मितं एस्‑४०० उत्तमा शस्त्रप्रणाली सिद्धा इति। वायुसेनाध्यक्षेन पहलगामध्ये आतङ्कवादिनाम् आक्रमणानन्तरम् अत्रैव ऑपरेशन् सिन्दूर्‑एतद्वर्षस्य सर्वाधिकं सफलम् अभियानम् इति घोषितम्। भारतस्य त्रयः सैन्य‑सेनाः सम्यक् मिलित्वा एतत् अभियानं सम्पादितवन्तः। शत्रुं किंचित् अपि विनाऽपतानां सौकर्यम् न दत्तम्।

वायुसेनाध्यक्षः उद्घोषयत् यत् इतिहासे लिख्यते — अस्माकं एषः अभियानः ३०० किलोमीटरात् अधिकदूरं लक्ष्याणि मारित्वा तेषां क्रियाशीलता अत्यन्तं सीमितीकृतवती इति। सः पुनरपि उक्तवान् यत् रूसी‑निर्मितं एस्‑४०० उत्तमा अस्ति। पाकिस्तानसहित् अकस्मात् संग्रामविराम तिथिषु वायुसैन्येन उक्तं यत् लोके अधुना द्वे युद्धे चलन्ति, तयोः अन्त्यस्य विषये वार्ता न दृश्यते, किन्तु अस्माकम् गतिः शत्रुं संवादाय बाधितवान्। त्रयोः सैन्य‑सेनाभ्यां सह सम्यग् योजनां कृत्वा तत् सफलतया संपादितम्। वायुसेनाध्यक्षः दाविनि उक्तवान् यत् ऑपरेशन् सिन्दूर्‑समये भारतेन पञ्च एफ‑१६ तथा जेएफ‑१७ इत्यादीनि युद्धविमानानि अपहरितानि वा मारितानि इति अपि विज्ञापितम्।

सः अभिनिर्दिष्टवान् यत् अभियानस्य रचनानुसारं अचूकता, अभेद्यता च सत्या एव नियोजिता आसीत् यया एकस्यां रात्रौ शत्रुं जानुभ्यः पतितम्। वायुसेनया ऑपरेशन् सिन्दूर्‑विषये एकं अन्यं दृश्यम् अपि प्रसरितम् येन कथं आतङ्कवादी लक्ष्याणि तथा अनन्तरम् पाकिस्तानी‑वायुसैन्य‑एयर्‑बेस्‑प्रतिक्षेपेण नष्टानि इति दर्शितम्।

एतत् अभियानस्य प्राप्त‑पाठान् विषये वायुसेनाध्यक्षः आत्मनिर्भरतायां विशेषं बलं दत्तवान्, येन आवश्यके समये परस्य उपरि निर्भरता न भविष्यति। पञ्चतीया पीढ्यायाः युद्धविमानस्य विकासविषये पृच्छितः सः उक्तवान् यत् एएम्.सी.ए. (AMCA) अस्मिन् दशकस्य प्रथमं उड्डयनं करिष्यति च २०३५ पर्यन्तं समाविष्टः भविष्यति। वार्षिकेन उत्पादनेन प्रतिवर्षं न्यूनतम् द्वे स्क्वाड्रन्‑संख्यायाः विमानानि निर्माणं भवेत् — अथात् प्रतिवर्षं वायुसेनायै ३०–४० विमानानां आवश्यकता वर्तते। वायुसेनाध्यक्षः उक्तवान् यत् तिस्रः सेनाः स्वदेशीयं वायुदुर्ग‑प्रणालीं “सुदर्शनचक्रम्” सम्बन्ध्ये समशीत् कार्यारम्भं कृतवत्यः।

सः अवदत् यत् इतिहासे एतत् लेखनीयं भविष्यति यत् एषः युद्धः स्पष्टस्य उद्देशः सहित आरभ्य शीघ्रतया समापितः। वयं लोके यत् घटयते तद् निरीक्षामः। वयं शत्रुम् तादृशां स्थितिं सम्प्रापयितुं शक्नुमः, यत्र ते युद्धविरामम् अपेक्षन्ते अथवा युद्धसमाप्तिं याचन्ते। अस्माभिः राष्ट्ररूपेण शत्रुता समाप्ते: अस्माकं स्व‑लक्ष्याण्यस्ति इति निर्णयः कृतः। एतत् किञ्चित् विश्वं अस्माकं कृत्येभ्यः अधीतुं युक्तम् इति सः आह। ऑपरेशन् काळे भारतं यत् हानिः प्राप्तवान् तस्मिन् विषये पृच्छते सः कतिपि अपि विवरणं न दातुम् इष्टवान्।

पाकिस्तानस्य वक्तव्यानि प्रति सः भाषितवान् यत् पाकिस्तानेन बहुत् कथनानि स्युः, किन्तु तेषां कथनैः किञ्चित् प्राप्यतां नास्ति। पाकिस्तानी‑आतङ्कवादिनः यदि एव ठिकानानि परिवर्तनं कुर्वन्ति चेत्, अस्माकं विकल्पाः तत्र एव स्थिताः, वयं तेषां परिवर्तितान् ठिकानान् अपि नष्टुं समर्थाः। आव्हानानि चलन्ति; परं यदि ते स्वयम् परीष्कारं कुर्यात् वयम् अपि स्वनिर्माणे सज्जाः स्याम। वायुसेनाध्यक्षः उक्तवान् यत् वायुसेनया स्वयुद्धक्षमताः वर्द्धयितुं “प्रारूपम् २०४७” इति योजनां निर्मितवती अस्ति।

-----------

हिन्दुस्थान समाचार / अंशु गुप्ता