Enter your Email Address to subscribe to our newsletters
वर्षः १९७७, अक्टूबरमासस्य चतुर्थदिनाङ्कः भारतस्य इतिहासे गौरवपूर्णः क्षणः आनीतः। अस्मिन् दिने तत्कालीनः विदेशमन्त्री अटलबिहारीवाजपेयीमहोदयः संयुक्तराष्ट्रमहासभायां हिन्दीभाषया भाषणं कृतवान्। एवमेव प्रथमः भारतीयः जातः यः हिन्दीभाषया विश्वसभायां भाषणं दत्तवान्। एषः अवसरः ऐतिहासिकः अभवत्, यतः प्रथमवारं विश्वमञ्चे भारतस्य मातृभाषा हिन्दी स्वस्य सशक्त- उपस्थिति॑ दर्शितवती।
अटलबिहारीवाजपेयीमहाभाषणम् न केवलं भारतस्य विदेशनीतिं स्पष्टतया अवतारितवान्, अपि तु हिन्दीभाषायाः प्रतिष्ठां वैश्विकस्तरे नूतनपरिचियं दत्तवान्। तेन स्वभाषणे परमाणुनिरस्त्रीकरणम्, आतङ्कवादः इत्यादयः गम्भीरविषयाः अपि प्रतिपादिताः।
महत्त्वपूर्णं घटनाचक्रम् :
१२२७ – खलीफा अल्-आदिलः हतवान्।
१५३५ – माइल्स् कोवरडेल-नामना प्रथमं सम्पूर्णं आङ्ग्लभाषाबाइबिलपुस्तकं मुद्रितम्।
१६३६ – उत्तर-अमेरिकायां प्रथमविधिसंहिता प्लायमाउथ् कॉलनी स्थापिता, यस्मिन् नागरिकेभ्यः जूरी-न्यायस्य आश्वासनं प्रदत्तम्।
१८२४ – मेक्सिको गणराज्यम् अभवत्।
१९५७ – सोवियतसंघेन प्रथमः कृत्रिमः उपग्रहः स्पुतनिक-१ प्रक्षिप्तः, यतः अन्तरिक्षयुगस्य आरम्भः अभवत्।
१९६३ – क्यूबा-हैती-देशयोः चक्रवातेन “फ्लोरा” इत्याख्येन षटसहस्राणि जनाः मृताः।
१९९६ – पाकिस्तानीयक्रीडकः शाहिद् अफ्रीदी ३७ गेनकैः शतकं कृत्वा विश्वकीर्तिम् अलभत।
२००० – चाङ्ग् चून् शियुंगः तैवानस्य नूतनः प्रधानमन्त्री अभवत्।
२००२ – पाकिस्तानदेशे शाहीन इत्यस्य प्रक्षेपास्त्रस्य परीक्षणम्।
२००५ – बाली-विस्फोटकाण्डे द्वौ संदेहितौ गृहीतौ।
२००६ – जूलियन् असाञ्जेन विकिलीक्स् संस्थापिता।
२००८ – अमेरिका-विदेशमन्त्री कोंडोलिजा राइस भारतम् आगच्छत्।
२०११ – अमेरिका-देशेन अबूबक्र् अल्-बगदादी वैश्विक-आतङ्कवादी इत्याख्याय घोषितः, तस्य शीर्षे दशमिल्यन्-डॉलर् इत्यस्य उपहारः स्थाप्यः।
२०१२ – फॉर्मुला-वन्-राजा माइकल् शूमाकरः संन्यासं दत्तवान्।
२०१२ – चीनदेशे भूमिस्खलनात् 19 जनाः मृताः।
जन्मानि
१८५७ – श्यामजीकृष्णवर्मा – प्रसिद्धः स्वतंत्रतासेनानी, लेखकश्च।
१८८४ – रामचन्द्रशुक्लः – विंशतितमशताब्द्याः हिन्दीसाहित्यस्य प्रमुखः साहित्यकारः।
१९२७ – सरलाग्रेवाल – भारतीयप्रशासनिकसेवायाः द्वितीया महिला-अधिकारी, मध्यप्रदेशराज्यस्य भूतपूर्वराज्यपालश्च।
१९३१ – संध्यामुखर्जी – हिन्दी-बाङ्ग्ला-गायिका।
१९९२ – श्रीपद् येस्सो नायकः – भाजपा-राजनीतिज्ञः।
२०१४ – जीन् क्लाउड् दुवेलियरः – हैतीदेशस्य ४१ तमः राष्ट्रपतिः।
निधनम् :
१९७९ – कस्तूरीबाई – प्रसिद्धा कवयित्री, माखनलाल-चतुर्वेदी-महात्मनः भगिनी।
२००४ – नीलमणिराउत्रे – उडीशाराज्यस्य भूतपूर्वमुख्यमंत्री, राजनीतिज्ञश्च।
२०११ – भगवद्झा आजादः – बिहारराज्यस्य भूतपूर्वमुख्यमंत्री, कांग्रेस-नेता च।
२०१५ – इदिदा नागेश्वररावः – भारतीयः चलचित्रनिर्देशकः निर्माता च।
२०२१ – शक्तिसिन्हा – अटलबिहारीवाजपेयी-महात्मनः निजी सचिवः।
महत्त्वपूर्ण-दिवसाः :
वन्यजीव-सप्ताहः (२ अक्तुबर – ८ अक्तुबरपर्यन्तम्)
विश्व-पशु-कल्याण-दिवसः।
राष्ट्रीय-अखण्डता-दिवसः।
---
हिन्दुस्थान समाचार / अंशु गुप्ता