2029 यावत् देशस्य प्रत्येकस्मिन् पंचायते सहकारीसमितिः निर्मास्यते - अमितशाहः
-साबर डेयरी प्लांट इत्यस्य उद्घाटनमस्य क्षेत्रस्य ग्रामीण अर्थव्यवस्थायाः समृद्धौ विशेषः सेत्स्यति। रोहतकम्, 3 अक्टूबरमासः (हि.स.)।केंद्रीयगृहसहकारितामन्त्री अमितशाह-नामकः शुक्रवासरे हरियाणाराज्यस्य रोहतकजिलायां साबर डेयरी प्लाण्ट् उद्घाट्य अवदत् य
रोहतक में आयोजित कार्यक्रम के दौरान केंद्रीय गृह एवं सहकारिता मंत्री को हल भेंट करते प्रदेश के सहकारिता मंत्री डॉ अरविंद शर्मां


-साबर डेयरी प्लांट इत्यस्य उद्घाटनमस्य क्षेत्रस्य ग्रामीण अर्थव्यवस्थायाः समृद्धौ विशेषः सेत्स्यति।

रोहतकम्, 3 अक्टूबरमासः (हि.स.)।केंद्रीयगृहसहकारितामन्त्री अमितशाह-नामकः शुक्रवासरे हरियाणाराज्यस्य रोहतकजिलायां साबर डेयरी प्लाण्ट् उद्घाट्य अवदत् यत् सहकारितान्दोलनं कृषकानां ग्रामीणभारतात् च नूतना क्रान्तिः भवति। ते घोषयामासुः यत् 2029 तमे वर्षे यावत् देशस्य सर्वासु ग्रामपञ्चासु सहकारिसमितीनां गठनं करिष्यते। सहकारितां ते न केवलं आर्थिकव्यवस्थायाः, अपि तु सामाजिकसंबन्धस्य आत्मनिर्भरतेः च दृढं साधनम् इति उक्तवन्तः।

अमितशाह अवदत् यत् गतैकादशवर्षेषु दुग्धक्षेत्रे जातपरिवर्तनैः कृषकानां आर्थिकस्थिति दृढीभूता। सहकारिसमितीनां कृते अधुना कृषकाः प्रत्यक्षं उपभोक्तृभ्यः सह सम्बद्धुं शक्नुवन्ति, तेन तेषां लाभः वर्धते। सः अपि अवदत् यत् दुग्धोत्पादनक्षेत्रे एषः आदर्शः आगामिकाले ग्रामीणविकासस्य आधारः भविष्यति।

केंद्रीयगृहमन्त्री सहकारितान्दोलनं “जनभागीदायाः सर्वाधिकं सफलं आदर्शरूपम्” इति निर्दिश्य उक्तवान् यत् यदा कृषकाः, श्रमिकाः, नारीणश्च मिलित्वा समितयः संचालयन्ति, तदा तस्य प्रभावः समाजस्य समृद्धौ स्पष्टतया दृश्यते। शाह अवदत् यत् सहकारिता ग्रामे ग्रामे आत्मनिर्भरत्वं करिष्यति, कृषकान् च दृढान् करिष्यति।

ते अवदत् यत् सरकारेण देशे 75 सहस्राणि नूतनानि डेयरीसमितीनां स्थापनं लक्षीकृतम्, पूर्वं प्रवृत्तानि च 46 सहस्राणि समितीनां सशक्तिकरणं क्रियते। एतेन कृषकाः प्रत्यक्षं लाभं प्राप्स्यन्ति, बिचौलिकानां प्रति आश्रयः च समाप्तः भविष्यति।

अस्मिन् अवसरि हरियाणाराज्यस्य मुख्यमन्त्री नायबसिंहः सैनी अपि कार्यक्रमे भाषणं कृतवान्। सः अवदत् यत् जीन्द् तथा सिरसा नाम्नोः द्वयोः दुग्धसंयन्त्रयोः नवीनीकरणाय राष्ट्रीयदुग्धविकासबोर्डेन अष्टादशकोटिसाढे धनराशिः अनुमोदिता। हरियाणाराज्यं दुग्धोत्पादने देशे तृतीयं स्थानं धारयति, यः सर्वेषां हरियाणावासिनां कृते गर्वविषयः।

सः अवदत् यत् अधुना प्रति व्यक्तिं दुग्धस्य उपलब्धिः 1105 ग्रामाः जाताः, वार्षिकदुग्धोत्पादनं च 122 लक्ष 20 सहस्रटनमितं प्राप्तम्। सहकारिदुग्धोत्पादकसमितीनां सदस्याणां कृते प्रथममार्च् 2015 तमवर्षात् दुर्घटनाविमा प्रदत्तः। समितिसदस्याणां कन्यानां विवाहे 1100 रूप्यकाणां शगुनदानेन अपि साहाय्यं दत्तम्।

अस्मिन् अवसरे हरियाणाराज्यस्य मुख्यमन्त्री नायबसिंहः सैनी, प्रान्तीयमन्त्री डॉ. अरविन्दशर्मा च उपस्थितौ आस्ताम्।

--------

हिन्दुस्थान समाचार