विधानसभायाः अध्यक्षः वासुदेव देवनानी राष्ट्रमण्डल-संसदीय-सम्मेलनस्य बारबाडोसदेशे राजस्थानस्य प्रतिनिधित्वं करिष्यति
जयपुरम्, 3 अक्टूबरमासः (हि.स.)। राजस्थान-विधानसभायाः अध्यक्षः वासुदेव-देवनानी महोदयः कैरिबियन-देशे बारबाडोस्-प्रदेशे ५–१२ अक्टूबर-तिथिषु आयोजिते अष्टषष्टितमे राष्ट्रमण्डल-संसदीय-सम्मेलने भागग्रहणं कृत्वा राजस्थानस्य प्रतिनिधित्वं करिष्यति। अस्मिन् अव
विधानसभा अध्यक्ष देवनानी बारबाडोस में होने वाले राष्ट्रमंडल संसदीय सम्मेलन में करेंगे राजस्थान का प्रतिनिधित्व


जयपुरम्, 3 अक्टूबरमासः (हि.स.)। राजस्थान-विधानसभायाः अध्यक्षः वासुदेव-देवनानी महोदयः कैरिबियन-देशे बारबाडोस्-प्रदेशे ५–१२ अक्टूबर-तिथिषु आयोजिते अष्टषष्टितमे राष्ट्रमण्डल-संसदीय-सम्मेलने भागग्रहणं कृत्वा राजस्थानस्य प्रतिनिधित्वं करिष्यति। अस्मिन् अवसरस्य प्रसङ्गे ते “लोकतन्त्रस्य संसदीय-व्यवस्थायाः च सुदृढीकरणम्” इति विषय उपरि पत्रं वाचयिष्यन्ति।

देवनानी महोदयः अस्मिन् विश्वस्तरीये सम्मेलनं प्रति केवलं सहभागं न करिष्यति, अपि तु राजस्थान-विधानसभायाः नवोन्मेष-कार्यक्रमाणाम् अपि प्रस्तुतिं करिष्यन्ति। तस्मात्, अस्य मंचस्य माध्यमेन राज्ये सम्पन्नानि नवीन-उद्यमाः अन्तर्राष्ट्रीय-स्तरे प्रकाशिताः भविष्यन्ति।

सम्मेलन-यात्रायाः प्रसङ्गे देवनानी महोदयः नवी-दिल्लीतः लन्दनं, ततो लन्दनतः बारबाडोस-देशं प्रस्थानं करिष्यन्ति। लन्दन-निवासकाले ते राष्ट्रमण्डल-संसदीय-संघस्य मुख्यालयं सन्दर्शयिष्यन्ति, तत्र प्रमुख-अधिकारीभिः सह विचार-विमर्शं करिष्यन्ति, भारतीय-समुदायेन सामाजिक-संगठनैश्च सह मिलिष्यन्ति च।

देवनानी महोदयस्य सह प्रमुखसचिवः भारतभूषणशर्मा अपि गत्वा सम्पूर्णं कार्यक्रमं समन्वययति। अस्मात् पूर्वं गुरुवासरे देवनानी महोदयः राजभवनं गत्वा राज्यपालं हरिभाऊ-बागडे, ततः मुख्यमंत्री-निवासे गत्वा मुख्यमंत्री भजन-लाल-शर्मा इत्युभाभ्यां शिष्टाचार-संमेलनं कृतवन्तः। तत्रैव ताभ्यां राष्ट्रमण्डल-संसदीय-संघस्य अष्टषष्टितमस्य सम्मेलनस्य विषये तथा राज्यस्य विविध-विषयानां विषये विस्तीर्णं विमर्शं कृतम्।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता