Enter your Email Address to subscribe to our newsletters
-डॉ. निवेदिता शर्मा
भारतदेशे प्रदूषणस्य समस्या नूतना नास्ति। एषा प्रतिवर्षं पुनरावृत्तः कथानकवत् अभवत्। विशेषतः शिशिरकाले यदा दिल्ली-उत्तरभारतस्य च बहवः राज्याः विषमीनधूमेन स्मोग्ग्रस्ताः भवन्ति, तदा एषः विषयः चर्चायाः केन्द्रं भवति। किन्तु सत्यं एतत् यत् प्रदूषणं अद्य केवलं विशेष-वातावरणस्य समस्या न भवति, किन्तु स्थायि-संकटं जातम्, यस्य मूलं अस्माकं असंवेदनशीलता अस्ति।
सामान्यजनानां मन्यते यत् प्रदूषणस्य प्रभावः केवलं फुफ्फुसेषु एव भवति। परं विज्ञानं एतत् मिथ्या घोषितम्। नवीनाः चिकित्सीय-खोजाः सूचयन्ति यत् प्रदूषणस्य प्रत्यक्ष-प्रभावः हृदयस्य उपरि भवति। न्यू-इंग्लैण्ड-जर्नल-ऑफ-मेडिसिन् तथा अमेरिका-हेल्थ-असोसिएशनानुसारं, प्रदूषणे स्थितानि कणानि यथा PM₂.₅, PM₁₀, तथा विषकराः गासाः (कार्बन-मोनोऑक्साइड्, नाइट्रोजन-ऑक्साइड्, ओजोन्) रक्त-प्रवाहं प्राप्य हृदयं प्रभावितानि भवन्ति। एते सूक्ष्म-कणाः शरीरस्य शोथं तथा ऑक्सीडेटिव्-तनावं वृद्धयन्ति। धमनी-आंतरिक-परत् दुर्बलां भवति, यस्मात् अवरोधः, उच्चरक्तदाबः, रक्त-खंडाः च उत्पद्यन्ते। एतेषां प्रत्यक्षः परिणामः हृदयाघातः, स्ट्रोक्, हृदय-विफलता च इत्यादीनि गंभीररोगाणि दृश्यन्ते।
वर्तमानकाले प्रदूषणं हृदयरोगस्य च सम्बन्धः वैश्विक-स्तरे प्रमाणितः तथ्यः जातः। द लांसेट्-कमीशनस्य प्रतिवेदनम् अधीयते यत् वर्षे २०१९ मध्ये समग्रजगति लगभग ९० लक्षाणि मृत्यवः केवलं वायुप्रदूषणस्य कारणात् जाताः। एतेषु ६२ प्रतिशतं मृत्यवः हृदयाघात-स्ट्रोक् इत्यादि हृदयरोगैः सम्बन्धिताः।
भारतस्य स्थिति अतीव चिंताजनकः अस्ति। विश्व-स्वास्थ्य-संगठनस्य प्रतिवेदनम् अवदत् यत् दिल्ली, कानपुर्, लुधियाना, पटना, झारखंडादीनि क्षेत्राणि वायु-गुणसूचकाङ्के निरन्तरं “खतरनाक्” श्रेणौ स्थितानि सन्ति। शिशिरकाले यदा वातावारणं शीतलम् स्थिरम् च भवति, प्रदूषित-कणाः दीर्घं समयं आकाशे निहिताः भवति, जनानाम् विषकरं धूमं सहनं भवति।
अस्य समस्यायाः कारणानि बहूनि सन्ति। उद्योगीकरणेन सह वाहनस्य वृद्धिः, उर्जा-गृहाणां कारखानानां धूमः, जीवाश्म-ईंधन-आश्रयस्य वृद्धिः, शिशिरे कृषकैः पराली-दहनं, नगरेषु कचरा-दहनम्, निर्माण-कर्मभ्यः उत्पन्ना धूलि, प्रदूषण-नियंत्रण-नियमस्य उल्लङ्घनं च। एतेषां कारणानां योगः एषां समस्यां भयानकां करोति।
अत्यन्तं खतरनाकं यत् जनाः अस्य समस्यायाः सामान्यतां स्वीकरोति। असंवेदनशीलता अस्य संकटस्य प्रमुखं कारणं अभवत्। सड़केषु कचरा-दहनम्, निजी-वाहनस्य अनियन्त्रितवृद्धिः, औद्योगिक-इकाइः नियम-भङ्गं च, खेतेषु पराली-दहनस्य परम्परा च अस्माकं लापरवाही-संवेदनशीलता च उदाहरणानि।
जनानाम् मन्यते यत् प्रदूषणस्य प्रभावः केवलं बहिः एव भवति, निजजीवने न प्रत्यक्षं प्रभावं करोति। परं सत्यं यत् एषः विषः अस्माकं श्वासेभ्यः हृदयस्पन्दनेषु च प्रत्यक्षं प्राप्तः। स्वास्थ्ये प्रभावः अतिविशिष्टः अस्ति। हृदयरोगस्य वृद्धिः कार्यक्षमतायाः कमी, अस्पतालानां भारवृद्धिः, चिकित्सायाः व्ययवृद्धिः, जीवन-गुणवत्तायाः ह्रासं च जनयति। एषः केवलं व्यक्तिगतस्य न, सम्पूर्णस्य राष्ट्रस्य अर्थव्यवस्थायाः अपि समस्या भवति।
अथ समाधानं किं? का आशा अस्ति? उत्तरः अस्ति – हाँ, यदि सर्वे मिलित्वा प्रयासं कुर्मः। सरकारं कठोर-नियमान् प्रवर्तयितव्या। प्रदूषण-उद्योगेषु निगरानी तथा दण्डात्मक-कार्रवाइः क्रियाः। वाहन-संख्या नियन्त्रणाय सार्वजनिक-परिवहनं सुलभम्, सुरक्षितम्, सुविधाजनकं च भवेत्। कृषकैः पराली-दहनस्य विकल्पाः उपलभ्यन्तव्यानि। निर्माण-कर्मणि नियमाः कठोराः, निगरानी च कर्तव्या।
किन्तु केवलं सरकारस्य कर्म नास्ति। आम-नागरिकाः अपि आग्रहीभवितव्यानि। निजी-वाहनस्य आश्रयः न्यूनः, सार्वजनिक-परिवहनं, साइकल्, पादचालनं च प्राथमिकं कर्तव्यम्। गृहेषु मोहल्लेषु वृक्षारोपणं तथा तेषां संरक्षणं। विद्युत्-जलं च व्यय-न्यूनताम्। नवीकरणीय-ऊर्जा-स्रोतः यथा सौर- पवन-ऊर्जा च स्वीकर्तव्या। कचरा-दहनं परिहार्यं, वैज्ञानिक-प्रकारेण प्रबन्धनीयम्।
प्रधानं यत् जागरूकता। प्रदूषणस्य खतरः स्वास्थ्ये प्रभावः च जनानां मनसि स्थाप्यः। वास्तवतः प्रदूषणस्य वास्तविक-उपायः अस्माकं संवेदनशीलतायाम् अस्ति। यावत् न जानास्यामः यत् प्रदूषणस्य विरोधः निजकर्तव्यं, तावत् संकटं न्यूनं न भविष्यति। एषः केवलं न्यायालय-प्रशासनस्य विषयः नास्ति, जीवन-मरणस्य प्रश्नः अस्ति। प्रदूषण-नियन्त्रणं अतिरिक्त-कर्तव्यं न, जीवन-रक्षायाः अनिवार्यता इति स्वीकरणीयम्।
अद्य भारतस्य पर्यावरणं हृदयं च समान-संकटेन संप्रवृत्तम्। यदि अद्य न चेतयेम, आगामिनः पीढयः विषकरं वायुः रोगपूर्णं शरीरं च पिश्यन्ति। किं वयं तान् एवम् भविष्यं दास्यामः? यदि न, तर्हि अद्य एव प्रणयं कर्तव्यम् यत् पर्यावरणे संवेदनशीलाः भूयाम, प्रदूषण-रोधिनि कृते सक्रियं योगदानं ददाम, जीवनशैलीं च परिवर्तनीयं यत् प्रकृतये स्वास्थ्ये च अनुकूलं भवेत्।
स्वच्छवायुः स्वास्थ्यहृदयम् केवलं सरकारी-आदेशैः वैज्ञानिक-उपायैः च न लभ्यते। तदा लभ्यते यदा नागरिक-शासनौ सहकार्यं कुर्वन्ति, नवीनं चिन्तनं च उत्पादयन्ति। भारतस्य भविष्यस्य कुञ्चिका एषा सामूहिक-जिम्मेदारी मध्ये एव निहिता। असंवेदनशीलता प्रदूषणस्य प्रमुखः सत्यः अस्ति। यदि समये एषां संवेदनशीलतया न परिवर्तयेम, तर्हि संकटः अस्माकं अस्तित्वस्य प्रश्नचिह्नं स्थापयिष्यति।
(लेखिका – बालानां पर्यावरणे च कार्यकर्त्री
, सामाजिक-कर्मकारिणी च)
---------------
हिन्दुस्थान समाचार