सिन्दूरक्रीडा-जयघोषयोः मध्ये सम्पन्नं माँ दुर्गायाः प्रतिमाविसर्जनम्
पूर्वसिंहभुमम्, 3 अक्टूबरमासः (हि.स.)। विजयादशम्याः परदिनेऽपि शुक्रवारस्य दिने श्रद्धालुभिः नम्रनेत्रैः भक्तिपूर्वकं माँ दुर्गायाः प्रतिमा विसृजिता। स्त्रीभिः पारम्परिकं सिन्दूरक्रीडारूपं आयोजनं कृतं, यत्र ताः मातरं प्रति पुनः आगमनाय प्रार्थनाम् अकु
माता दुर्गा का विसर्जन


पूर्वसिंहभुमम्, 3 अक्टूबरमासः (हि.स.)। विजयादशम्याः परदिनेऽपि शुक्रवारस्य दिने श्रद्धालुभिः नम्रनेत्रैः भक्तिपूर्वकं माँ दुर्गायाः प्रतिमा विसृजिता।

स्त्रीभिः पारम्परिकं सिन्दूरक्रीडारूपं आयोजनं कृतं, यत्र ताः मातरं प्रति पुनः आगमनाय प्रार्थनाम् अकुर्वन्। मृदङ्गः-आनकानां निनादेन, विस्फोटकानां ध्वनिना, जयघोषैश्च सह मातुः प्रतिमा विधिपूर्वकं विसर्जिता।

नगरमध्ये विजयादशम्याः परदिनेऽपि दुर्गापूजायाः भक्तिभावनायाः दृश्यः दृष्टा। अनेकेषां पूजा-आयोजकानां कृते शुक्रवारस्य दिने विविधेषु नदीषु सरसिषु च मातुः प्रतिमा विसर्जिता।

गुरुवासरे ‘आशियाना अनन्तारा’ नामकस्य समाजस्य सदस्यैः पारम्परिकविधिना माँ दुर्गायाः प्रतिमा डिमना-सरसि विसृजिता। विसर्जनात् पूर्वं स्त्रीभिः सिन्दूरक्रीडायां भागगृहीत्वा परस्परं सिन्दूरं आरोप्य सुखं सौभाग्यं परिवारस्य च समृद्धिं प्रार्थिता। ततोऽनन्तरं सर्वे श्रद्धालवः ‘आगामीवर्षे त्वं शीघ्रम् आगच्छ’ इत्युद्घोषं कृत्वा मातुः प्रतिमां समाजात् डिम्ना-सरसि पर्यन्तं नीतवन्तः।

मृदङ्ग-आनकानां निनादेन विस्फोटकानां च प्रकाशैः सह यदा मातुः प्रतिमा विसर्जनस्थले समुपस्थितवती, तदा वातावरणं भक्त्या भावनाभिश्च पूर्णं जातम्। विसर्जनकाले कतिपयेषां श्रद्धालूनां नेत्रे अश्रुपूरितानि अभवन्। मातुः विदायां कृतायां समाज-परिसरे सर्वे मिलित्वा प्रसादं ग्रहीतवन्तः, पुनः आगमनं मातुः प्रार्थितवन्तश्च।

आयोजनसमितेः अध्यक्षः विकाससिंह इत्यनेन उक्तं यत्, गुरुवासरे मातुः कन्यायाः च विदायां शुभं न मन्यते, अतः परम्परानुसारं शुक्रवारस्य दिने विसर्जनं कृतम्। सः अवदत्—“मातुः दुर्गायाः आशीर्वादेन प्रतिवर्षं एषः उत्सवः अधिकं भव्यः भवति।”

विसर्जनकार्यक्रमे बहुसंख्ये श्रद्धालवः उपस्थिताः आसन्, यत्र निष्ठासिंह, सुनन्दा कुमार, पूनमसिंह, रेनुसिंह, प्रतिभा मिश्रा, पूजासिंह, दीपासिंह, चञ्चल कुमारी, सीमा प्रसाद, मोटीसी पॉल्, अञ्जूगुप्ता, शोभाराय, सोनासिंह, गायत्रीमहतो इत्यादयः सह शतशः जनाः सम्मिलिताः आसन्।

हिन्दुस्थान समाचार / अंशु गुप्ता