पूर्व मुख्यमंत्रिणो रघुवर दासस्य भ्रात्रे निर्दलीय प्रत्याशिनो भ्रात्रा सह कलहं भर्त्सनां कर्तुं विहितः आरोपः
पूर्वी सिंहभूमम्, 3 अक्टूबरमासः (हि.स.)।जमशेदपुर-पूर्वी-विधानसभा-क्षेत्रे राजनैतिक-तनावः पुनरपि वर्धितः। गुरुवासरस्य रात्रौ भुईयाडीह-प्रदेशे स्वर्णरेखा-घाटे दुर्गाप्रतिमाविसर्जनसमये पूर्व-मुख्यमन्त्रिणः रघुवरदासस्य भ्राता मूलचन्दसाहु, निर्दलीय-प्रत्य
सीतारामडेरा थाना प्राथमिकता दर्ज कराने पहुंचे बम सिंह


पूर्वी सिंहभूमम्, 3 अक्टूबरमासः (हि.स.)।जमशेदपुर-पूर्वी-विधानसभा-क्षेत्रे राजनैतिक-तनावः पुनरपि वर्धितः। गुरुवासरस्य रात्रौ भुईयाडीह-प्रदेशे स्वर्णरेखा-घाटे दुर्गाप्रतिमाविसर्जनसमये पूर्व-मुख्यमन्त्रिणः रघुवरदासस्य भ्राता मूलचन्दसाहु, निर्दलीय-प्रत्याशी शिवशङ्करसिंहस्य भ्राता राजेशसिंह उर्फ़ बम्-सिंह च, परस्परं मारणक्रीडां कृतवन्तौ।

आरोपः अस्ति यत् मूलचन्दसाहुना बम्-सिंहे मुक्केन आक्रमणं कृतं, जातिसूचकं अपमानजनकं च भाषणं कृत्वा जीवितहरणस्य धमकी च दत्ता।

घटनानन्तरं राजेशसिंहः बम्-नामधेयः सीतारामडेरा-थाने लिखितं अभियोगपत्रं मूलचन्दसाहोः विरुद्धं समर्पितवान्। बम्-सिंहस्य वचनं यत्—सः दुर्गाप्रतिमाविसर्जनावसरे घाटे प्राप्तः, यत्र मूलचन्दसाहुः दृष्टः। केवलं शिष्टाचारवशेन अभिवादनं कर्तुम् इच्छन्, किन्तु तस्मिन्नेव काले मूलचन्देन तस्य आक्रमणं कृतम्।

बम्-सिंहस्यानुसारं आक्रमणकाले मूलचन्दसाहुः उक्तवान्—“भवद्भिः बिहारी-जनैः पञ्चविंशतिवर्षपर्यन्तं अस्माकं चरणौ चाटितौ, आगामिन्यपि एवं भविष्यति। भवतः भ्राता कथं धैर्यमालभ्य रघुवरदासस्य, बहूपूर्णिमासाह्विन्याः च विरुद्धं निर्वाचनं लढितवान्? यदि पुनः विरोधं करिष्यथ, तर्हि प्राणहानिः भविष्यति।

अस्य प्रकरणस्य विषये पुलिस् उक्तवती—“शिकायतं प्राप्य पुष्टि कृता। सीतारामडेरा-स्थानकप्रभारी अवदत्— आरोपाणां जाँचना क्रियते, सत्यापनानन्तरं विधिसम्मतं कार्यं भविष्यति।”

---------------

हिन्दुस्थान समाचार