Enter your Email Address to subscribe to our newsletters
प्रयागराजः, 03 अक्टूबरमासः (हि.स.)।२२ सितम्बराद्यतः ०२ अक्टूबरपर्यन्तं चलमाने रेलवे-स्थानकपरिसरे विंध्याचल-शारदीय-नवरात्र-मेलायाम् सेंट-जॉन-एम्बुलेंस-ब्रिगेड् प्रयागराज् निःशुल्क-प्राथमिक-चिकित्सां २४ घटिकाः श्रद्धालुभ्यः प्रदत्तवती। विंध्याचल-शारदीय-नवरात्र-मेलायाम् १७९० श्रद्धालुभ्यः प्राथमिकोपचारः प्रदत्तः। तेषामध्ये १५० श्रद्धालुभ्यः जलेन, छेदनैः च खरोंचैः ड्रेसिङ् कृताः, पञ्च श्रद्धालुभ्यः गंभीरस्थितेः कारणेन प्राथमिक-सामुदायिक-स्वास्थ्य-केंद्रं विंध्याचले रोगिवाहनद्वारा प्रेषिताः।
अस्य चिकित्सा-शिविरस्य निरीक्षणं समय-समये मेला-अधिकारी श्रीदिनेशकुमारः सहायक-वाणिज्यिक-प्रबंधकः, डिवीजनल-कमान्डर् प्रशासनः सेंट-जॉन-एम्बुलेंस-ब्रिगेड् प्रयागराज्, स्टेशन-अधीक्षकः विंध्याचल च कृतवन्तः।
०२ अक्टूबरे विंध्याचल-रेलवे-परिसरे स्वच्छता-पखवाडा-अन्तर्गतं सेंट-जॉन-एम्बुलेंस-ब्रिगेड् स्वच्छता-अभियानं सञ्चालयत। अस्मिन अभियानि श्रद्धालुभ्यः सूचितम् यत् कूडा-कचरा रेलवे-स्थानक-परिसरे न वितरितव्यः। डेंगू, मलेरिया, चिकनगुनिया च इत्यस्य रोगाणां निराकरणाय पम्प्लेट् वितर्य श्रद्धालुभ्यः ज्ञानं प्रदत्तम्। स्वच्छता-अभियाने स्टेशन-अधीक्षकः विंध्याचल अपि उपस्थितः।
जनसम्पर्क-अधिकारी श्रीअमितकुमारसिंहः अवदत् यत् गङ्गां स्वच्छं धारयितुं श्रद्धालुभ्यः निर्देशः दत्तः यत् माला, पुष्पाणि इत्यादीनि गङ्गायाम् न प्रवर्तयन्तु। गङ्गां स्वच्छं धारयितुं स्वीयं योगदानं दातव्यं। कार्यक्रमे सेंट-जॉन-एम्बुलेंस-ब्रिगेड् २५ सदस्याः स्वच्छता-अभियाने भागं ग्रहीत्वा संकल्पं कृतवन्तः यत् न तैः मलिनता करिष्यते न च अन्यान् करोतु।
कार्यक्रमे मंडल-सचिवः श्रीआलोककुमारवर्मा, श्रीअमितकुमारमौर्य, श्रीपवनकुमारः, श्रीमनबोधचौरसिया, श्रीरामप्रतापः, श्रीसुनीलकुमारयादवः, श्रीप्रमोदपटेलः च विशेषं योगदानं दत्तवन्तः। सेवानिवृत्त-एम्बुलेंस-अधिकारी श्री ए. के. आर्या, श्रीविजयकुमारः, श्रीसतीशचन्द्रः, श्रीपवनकुमारयादवः अपि कार्यक्रमे भागं ग्रहीत्वा योगदानं दत्तवन्तः।
---------------
हिन्दुस्थान समाचार