अफगानिस्तानस्य विदेश मंत्रिणे पूर्ण राजनयिक सम्माननं दास्यते सर्वकारेण
नव दिल्ली, 3 अक्टूबरमासः (हि.स.)।अफगानिस्तानस्य तालीबान् शासनस्य विदेश-मन्त्री आमिर् खान् मुत्ताकी तस्य आगामिनि भारत-यात्रायाम् भारत-सरकार अन्यदेशस्य विदेश-मन्त्रिणः सदृशं सम्मानं प्रदास्यत् च पूर्णं राजनयिक-प्रोटोकॉल् अपि उपलब्धं करिष्यति। विदेश-मन
अफगानिस्तानस्य विदेश मंत्रिणे पूर्ण राजनयिक सम्माननं दास्यते सर्वकारेण


नव दिल्ली, 3 अक्टूबरमासः (हि.स.)।अफगानिस्तानस्य तालीबान् शासनस्य विदेश-मन्त्री आमिर् खान् मुत्ताकी तस्य आगामिनि भारत-यात्रायाम् भारत-सरकार अन्यदेशस्य विदेश-मन्त्रिणः सदृशं सम्मानं प्रदास्यत् च पूर्णं राजनयिक-प्रोटोकॉल् अपि उपलब्धं करिष्यति।

विदेश-मन्त्रालयस्य प्रवक्ता रणधीर् जायसवाल् शुक्रवासरे अत्र नियमित-ब्रीफिंग् समये पत्रकारैः प्रश्नानाम् उत्तरदाने एतत् इत्यर्थं संकेतं प्रदत्तवन्तः। तेऽहं कुर्वन्तः यदा प्रश्नं कृतम् यत् अफगानिस्तानस्य तालीबान् शासनं भारतेन औपचारिक-मान्यता न प्राप्तम् अस्ति, तर्हि मुत्ताकीः भारत-सरकारस्य कस्मिन् स्थितौ स्वागतं प्राप्स्यति, प्रवक्तृवचनम् आसीत् — “मुत्ताकी अफगानिस्तानस्य विदेश-मन्त्री अस्ति।”

पूर्वमेव जायसवाल् अफगान-विदेश-मन्त्री मुत्ताकीस्य भारत-यात्रायाः सम्बन्धिनि प्रश्नानि उत्तरदाने कथितवन्तः — “युष्माभिः द्रष्टव्यम् यत् अफगानिस्तानस्य विदेश-मन्त्री ९–१६ अक्टूबर् मध्ये भारत-यात्रायै संयुक्त राष्ट्र-सुरक्षा परिषद् समित्या छूट् प्रदत्तस्य समाचारः दृष्टः। अस्य सम्बन्धे वयं युष्मभ्यः निरन्तरं अद्यतनं प्रदास्यामः।”

भारत-अफगानिस्तानयोः शासनयोः सम्बन्धेषु अन्येषु प्रश्नेषु प्रवक्तृवचनम् आसीत् — “वयं अफगानिस्तानस्य अन्तरिम् शासनस्य सह संवादं कुर्मः। युष्माभिः पूर्वं द्रष्टव्यम् यत् विदेश-मन्त्री एस् जयशंकरः च अफगान-विदेश-मन्त्री मुत्ताकीः च टेलीफोन् संवादे अभवत्। वयं प्रभारी-संयुक्त-सचिवस्य तथा अफगान् पक्षस्य समकक्षैः अपि संवादं कृतवन्तः। हालस्य समये, भूकम्पस्य दिने वयं कुनार् प्रान्ते सहायता-सामग्रीं प्रेषितवन्तः, अनन्तरं च चाबहार् मार्फत् अन्यां सहायता-सामग्रीं प्रेषितवन्तः। वयं युष्मभ्यः यात्रा-सम्बन्धिनि घटनाक्रमाणि सूचयिष्यामः।”

-----------

हिन्दुस्थान समाचार