Enter your Email Address to subscribe to our newsletters
गिरिडीहम्, 03 अक्टूबरमासः (हि.स.)।शारदीयनवरात्रस्य अन्तिमचत्वारः दिनेषु स्वभक्तेभ्यः विविधानि स्वरूपाणि धारयन्त्या जगज्जनन्या मातुः दुर्गायाः मनोवाञ्छितफलप्रदानेन अनुग्रहः कृतः। विजयादशम्यां जय दुर्गे इत्यस्य उद्घोषेण सह भावपूर्णा मातुः विदायाः क्रिया सम्पन्ना।
जनपदस्य विविधानि प्रदेशेषु दुर्गापूजा-समितिभिः स्थापितानां मातुः दुर्गायाः प्रतिमानां विसर्जनं ढक्कादिभिः सह पारम्परिकविधानेन शुक्रवासरे अपि सम्पन्नम्। तस्मात् पूर्वं गुरुवासरे प्रायः द्वादशस्थलेषु संस्थापितानां प्रतिमानां विसर्जनं कृतम्। तेषु बर्गण्डा-कालिमण्डः, श्रीश्रीयादिदुर्गामण्डः, गान्धीचौकदुर्गामण्डः, पचम्बागढमण्डः, मोहनपुरं, पुरातनकारागृहदुर्गामण्डः इत्यादयः सम्मिलिताः आसन्। एतेषां सर्वेषां प्रतिमानां विसर्जनं बरवाडीहमानसरोवर-जलाशये कृतम्।
एतस्मिन्नवसरे शुक्रवासरे अपि दिनभरं विरमविरमणेन वर्षायां प्रवर्तमायां सहस्रशः सर्ववर्गीयपुरुषस्त्रीभक्ताः विसर्जन-शोभायात्रायां सम्मिलिता अभवन्। तस्मात् पूर्वं मातरं प्रति खोइछादानं सिन्दूरलेपनं च कर्तुं पूजामण्डपे स्त्रीणां भीड् उदपद्यत। मातरं खोइछादानानन्तरं स्त्रीभिः प्रथमतः मातरि सिन्दूरं आरोपितं, अनन्तरं परस्परं सिन्दूरक्रीडां कृत्वा शुभाशंसाः दत्ताः।
गोधूलिबेलायाम् यदा पूजामण्डपात् मातुः दुर्गायाः प्रतिमा निष्क्रान्ता, तदा जनाः भावुकाः अभवन्। जनाः अश्रुपूर्णलोचनैः मातरं प्रति विदायां दत्तवन्तः, सह अग्रिमवर्षे पुनरागच्छ इति घोषं कृतवन्तः।
विसर्जनकाले महादुर्घटनाया आशङ्का सदा भवति। एतद्विचार्य जिलाप्रशासनस्य पक्षतः तडागस्य समीपे सैनिकानां नियुक्तिः, एनडिआरएफ्-दलेन सह व्यापकाः सुरक्षा-व्यवस्था अपि कृता। बरवाडीहमानसरोवर-तडागे गुरुवासरस्य रात्र्यन्तं प्रतिमानां विसर्जनं प्रचलितम्।
झारखण्डसर्वकारस्य मन्त्री सुदिव्यकुमारः सोनु नाम, जिलापुलिसप्रशासनस्य उच्चाधिकारीणश्च, ये रात्र्यन्तं हस्ताञ्जलिं कृत्वा मातरं प्रति विदायां दातुं तिष्ठन्तः आसन्।
---------------
हिन्दुस्थान समाचार