भारतस्य वृहद आर्थिकमूलाधारो निरंतरं दृढायते- आरबीआई उपराज्यपालः
नवदिल्‍ली, 03 अक्‍टूबरमासः (हि.स)।भारतीय-रिजर्व्-बैंकस्य (RBI) गवर्नरः श्री संजय मल्होत्रा शुक्रवासरे उक्तवन्तः यत् भारतदेशस्य विस्तीर्णः आर्थिक-आधारभूत् ढांचा निरन्तरं दृढः स्थितः अस्ति। अनेन अस्थिरे विश्वे अपि देशः स्थिरतायाः आधारं अभवत्। RBI-गवर्
कौटिल्य इकोनॉमिक कॉन्क्लेव 2025 को संबोधित करते संजय मल्‍होत्रा


नवदिल्‍ली, 03 अक्‍टूबरमासः (हि.स)।भारतीय-रिजर्व्-बैंकस्य (RBI) गवर्नरः श्री संजय मल्होत्रा शुक्रवासरे उक्तवन्तः यत् भारतदेशस्य विस्तीर्णः आर्थिक-आधारभूत् ढांचा निरन्तरं दृढः स्थितः अस्ति। अनेन अस्थिरे विश्वे अपि देशः स्थिरतायाः आधारं अभवत्।

RBI-गवर्नरः एतां वचनं कौटिल्य-इकोनॉमिक्-कॉन्क्लेव् २०२५ मध्ये प्रदत्त भाषणे व्यक्तवन्तः। मल्होत्रा स्वभाषणे उक्तवन्तः यत् देशस्य दृढस्य आधारस्य श्रेयं न्यूनमुद्रास्फीतिः, उत्तमः विदेशी-मुद्रा-भण्डारः, न्यूनः चालू-खाता-घाटः, अस्माकं बैंकेषु कॉरपोरेट्स च अत्यन्तं दृढा बैलन्स्-शीट् इत्यादिषु दत्तम्।

तेऽपि उक्तवन्तः यत् एषः सरकारस्य नीतिनिर्मातृणां, नियामकाणां, विनियमित-संस्थानां च संयुक्त-प्रयासस्य परिणामः अस्ति। ते अवदन् यत् यद्यपि हालस्य कठिनताः सन्ति, तावत् अपि अर्थव्यवस्था सुदृढ-विकास-संतुलने दृढा दृष्टा भवति।

ते एषं अपि उल्लिखितवन्तः यत् एषा महत्त्वपूर्णा उपलब्धिः भारतं अस्थिरे विश्वे स्थिरतायाः प्रमुख-स्तम्भस्य रूपेण स्थापयति।

---------------

हिन्दुस्थान समाचार