बाङ्ग्लादेशस्य अंतरिमसर्वकारः विधिनियन्त्रणं संरक्षितुम् असफलः — भारतम्
नवदेहली, 3 अक्टूबरमासः (हि.स.)। भारतस्य विदेशमन्त्रालयः गुरुवासरे बाङ्ग्लादेशस्य अंतरिमसरकारस्य गृहकार्यालयस्य परामर्शदातुः जहाँगीर आलम् चौधरीनामकस्य वक्तव्यम् निरस्तम् कृत्वा प्रतिवेशीदेशं उपदेशं प्रदत्तवान् यत् स्वदेशे चरमपन्थिनाम् हिंसाया गंभीरं प
विदेश मंत्रालय के प्रवक्ता (MEA spokesperson)


नवदेहली, 3 अक्टूबरमासः (हि.स.)। भारतस्य विदेशमन्त्रालयः गुरुवासरे बाङ्ग्लादेशस्य अंतरिमसरकारस्य गृहकार्यालयस्य परामर्शदातुः जहाँगीर आलम् चौधरीनामकस्य वक्तव्यम् निरस्तम् कृत्वा प्रतिवेशीदेशं उपदेशं प्रदत्तवान् यत् स्वदेशे चरमपन्थिनाम् हिंसाया गंभीरं परीक्षणं क्रियताम्। भारतः उक्तवान् यत् अंतरिमसर्वकारः विधिनियन्त्रणं संरक्षितुम् असमर्था अस्ति।

विदेशमन्त्रालयस्य प्रवक्तारणधीर् जायसवालः शुक्रवासरे साप्ताहिकपत्रकारवार्तायाम् उक्तवान् यत् अस्माकं तु मिथ्या निराधाराणि आरोपाणि निरस्तानि । बाङ्ग्लादेशस्य अंतरिमसर्वकारः विधिनियन्त्रणं धारणायाम् असमर्था अस्ति, यतः सततं दोषम् अन्यस्य उपरि आरोपयितुं प्रयत्नं करोति।

सः अवदत् यत् उत्तमं भविष्यति यदि बाङ्ग्लादेशसरकारः आत्मनिरीक्षणं कुर्यात् तथा चटगाँवस्य पर्वतीयप्रदेशेषु अल्पसंख्यकसमुदायस्य विरुद्धं हिंसा, अग्निसंयोजनं च भूमिस्वामित्वं हरणं कुर्वन्तः स्थानीयचरमपन्थिनां क्रियाः गंभीरतया परीक्षणीयाः।

उल्लेखनीयम् यत् जहाँगीर् आलम् चौधरी उक्तवान् यत् भारतसर्वकारः तथा बाङ्ग्लादेशस्य पूर्वप्रधानमन्त्री शेख् हसीना‑समर्थकाः तत्वानि पर्वतीयप्रदेशेषु अशान्तिं प्रसारयन्ति। सः दुर्गापूजा‑उत्सवस्य समये परिस्थितिं विक्षिप्तुं षडयंत्रमपि आरोपितवान्।

--------------

हिन्दुस्थान समाचार / अंशु गुप्ता