कांकेर : शासकीय महिला आईटीआई कांकेर इत्यत्र द्विद‍िवसीया राज्यस्तरीयजीविका मेला 9 तः
कांकेरम्, 3 अक्‍टूबरमासः (हि.स.)।शिक्षितवेतनहीनयुवकान् निजी-संस्थानेषु नियोजितुं लक्ष्येन ९ एवं १० अक्टूबर-दिनाङ्कयोः राज्यस्तरीय-रोजगार-मेला आयोज्यते। अस्मिन् मेले राज्ये च राज्यातीते च कार्यरताः ११४ सङ्गठाः युवकान् ८–१० सहस्रजॉब् दास्यन्ति। रोजगार
रोजगार मेला- फ़ाइल फ़ोटो


कांकेरम्, 3 अक्‍टूबरमासः (हि.स.)।शिक्षितवेतनहीनयुवकान् निजी-संस्थानेषु नियोजितुं लक्ष्येन ९ एवं १० अक्टूबर-दिनाङ्कयोः राज्यस्तरीय-रोजगार-मेला आयोज्यते। अस्मिन् मेले राज्ये च राज्यातीते च कार्यरताः ११४ सङ्गठाः युवकान् ८–१० सहस्रजॉब् दास्यन्ति।

रोजगार-मेले भागं ग्रहीतुं २०२२, २०२३, २०२४, २०२५ च वर्षेषु उत्तीर्णाः सर्वे दशमि, द्वादशि, आईटीआई च डिप्लोमा-धारकाः विद्यार्थी रोजगार कार्यालयस्य जालपृष्ठे erojgar.cg.gov.in ऑनलाइन-पञ्जीकरणं कृत्वा भागं गच्छितुं शक्नुवन्ति।

अस्मिन्नर्थे, शासकीय-महिला-आईटीआई कांकेरमध्ये ६ एवं ७ अक्टूबर-दिनाङ्कयोः पञ्जीकरण-साक्षात्कारार्थं मार्गदर्शन-शिविरं आयोज्यते। आईटीआई उत्तीर्णाः प्रशिक्षणार्थिनः यदि पञ्जीकरणं न कृतम्, तर्हि इच्छुकाः अभ्यर्थिनः स्वशैक्षणिक-दस्तावेजम्, आधारकार्ड्, रोजगार-पञ्जीकरणम्, द्वे पासपोर्ट-आकार-चित्रे च वहित्वा उपस्थिताः भवन्तु।

---------------

हिन्दुस्थान समाचार