खडगपुरम् – 101तमे वर्षे रावणदहनम् अत्यन्तं स्मरणीयम् अभवत्। अस्मिन् वर्षे शेषतया रावणस्य शिरः पृथक् ज्वलितम्
पश्चिम मिदनापुरम्, 3 अक्टूबरमासः (हि.स.)।खड़गपुर – दशहरे पर्वे खड़गपुरस्य ऐतिहासिकः रावणमञ्चः गुरुवारसंध्यायां पुनः इतिहासस्य साक्षी अभवत्। परम्परायाः 101वें वर्षे आयोजितः रावणदहनः स्वस्य अनूठया विशेषतया जनस्मृतिषु स्थायी रूपेण अंकितः। आयोजनसमित्या
अधजला रावण


दशहरा उत्सव खड़गपुर


पश्चिम मिदनापुरम्, 3 अक्टूबरमासः (हि.स.)।खड़गपुर – दशहरे पर्वे खड़गपुरस्य ऐतिहासिकः रावणमञ्चः गुरुवारसंध्यायां पुनः इतिहासस्य साक्षी अभवत्। परम्परायाः 101वें वर्षे आयोजितः रावणदहनः स्वस्य अनूठया विशेषतया जनस्मृतिषु स्थायी रूपेण अंकितः।

आयोजनसमित्या निर्मिते विशालरावणप्रतिमायाम् अग्निप्रज्वलनस्य समये प्रथमं केवलं रावणस्य शरीरे अग्निः प्रज्वलिता। ततः रावणस्य शिरः पृथक् उत्थाप्य ज्वलितः। एष दृश्यं उपस्थितजनसमूहं विस्मयेन आच्छादयत्, जनैः तद् परम्परायाः नवीनरूपेण प्रशंसितम्।

दशहरे संध्यायां तीव्रवृष्टि तथा गर्जनवज्रपाते सति सहस्रम् जनानां मञ्चे संमिलिताः। “जय श्रीराम” उद्घोषेण तथा ढोल-नगाडाप्रत्ययथापेन सम्पूर्णं वातावरणम् उत्साहेन परिपूर्णम् अभवत्।

स्थानीयराजनीतिकदलेषु एतत् आयोजनं स्व-स्वरूपेण व्याख्यातम्। एकपक्षे तद् “परम्परा-सुरक्षायाः समतोलस्य प्रतीकं” इति उक्तम्, अन्यपक्षे व्यङ्ग्यपूर्वकम् उक्तम् – “यथा राजनीतौ केवलं शरीरं दहति तथा शिरः रक्षितः भवति।” सम्मर्देपि एषा चर्चायाः मण्डास्वरेण अभवत्, जनैः तं निर्वाचनिककटाक्षेन सम्बन्धितं दृष्टम्।

आयोजनसमितेः सदस्यैः उक्तम् – एषा विशेषव्यवस्था सुरक्षा कारणेण च धार्मिकभावनायाः दृष्ट्या च कृतम्। कार्यक्रमे आरक्षकप्रशासनयोः द्वारा कठोरसुरक्षा व्यवस्थाः प्रयुक्ताः।

स्थानीयजनैः परम्परायाः 101तमे वर्षे अस्य आयोजनस्य स्मरणीयत्वं उद्घोषितम्। ते उक्तवन्तः – परम्परायाः सह आधुनिकताया: समतुल्यं एतत् वर्षं रावणदहनं विशेषतया विशिष्टं कृतवान्।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता