पाकिस्तानं स्वेनाधिकृते क्षेत्रे मानवाधिकार उल्लंघनाय उत्तरदायित्वेन स्थापनीयम् - भारतम्
नव दिल्ली, 3 अक्टूबरमासः (हि.स.)।भारतदेशेन पाकिस्तानाधीन-जम्मूकश्मीरप्रदेशे निर्दोषनागरिकेषु पाकिस्तानीयसुरक्षाबलैः कृतानाम् अत्याचाराणाम् विषये गम्भीरं चिन्तनं व्यक्तं कृतम्। अन्ताराष्ट्रियसमुदायं प्रति आह्वानं च कृतम् यत्—पाकिस्तानस्य अवैधाधीनतायां
पाकिस्तानं स्वेनाधिकृते क्षेत्रे मानवाधिकार उल्लंघनाय उत्तरदायित्वेन स्थापनीयम् - भारतम्


नव दिल्ली, 3 अक्टूबरमासः (हि.स.)।भारतदेशेन पाकिस्तानाधीन-जम्मूकश्मीरप्रदेशे निर्दोषनागरिकेषु पाकिस्तानीयसुरक्षाबलैः कृतानाम् अत्याचाराणाम् विषये गम्भीरं चिन्तनं व्यक्तं कृतम्। अन्ताराष्ट्रियसमुदायं प्रति आह्वानं च कृतम् यत्—पाकिस्तानस्य अवैधाधीनतायां स्थिते अस्माकं भारतीयप्रदेशे मानवाधिकाराणां “भीषणलङ्घनानां” विषये उत्तरदायित्वं निश्चितम् भवेत्।

विदेशमन्त्रालयस्य प्रवक्ता रणधीर-जायसवाल-नाम गुरुवासरे साप्ताहिकसंवादे प्रश्नस्य उत्तररूपेण एतद् उक्तवान्। ते अवदन् यत् वयं पाकिस्तानाधीनजम्मूकश्मीरप्रदेशस्य अनेकेषु स्थलेषु जातानां विरोधप्रदर्शनानां समाचारान् दृष्टवन्तः, यस्मिन् पाकिस्तानीयसेनया निर्दोषनागरिकेषु क्रूरकृत्यानि अपि कृतानि।

ते अवदन् यद्अस्माकं मतम् अस्ति यत् एते विरोधप्रदर्शनाः पाकिस्तानस्य दमनकारी-व्यवहारस्य, तस्य च अवैधाधीनतायां स्थितेषु प्रदेशेषु संसाधनानां संगृहीतलुटस्य स्वाभाविकः परिणामः। पाकिस्तानः तेन कृतानां भीषणमानवाधिकारलङ्घनानां विषये उत्तरदायी कर्तव्यः।

उल्लेखनीयम् यत् पाकिस्तानाधीनकश्मीरप्रदेशे (पीओके) गतसप्ताहात् प्रवृत्तेषु विरोधप्रदर्शनिषु हिंसाचेष्टासु च न्यूनातिन्यूनं द्वादशजनानां मृत्युर्भूतम्।

---------------

हिन्दुस्थान समाचार