Enter your Email Address to subscribe to our newsletters
बलरामपुरम्, 3 अक्टूबरमासः (हि.स.)।मुख्यमन्त्री विष्णुदेव् साय इत्यस्य दूरदर्शी चिन्तनं च संवेदनशीलं प्रयासः च लक्ष-लक्ष परिवाराणां जीवनं संबलयितवान्। शासनात् सामान्यजनस्य कल्याणाय सञ्चाल्यमानाः योजनाः यथार्थे जनजीवनं कथं परिवर्तयन्ति इत्यस्य जीवन्तं उदाहरणं बिंदवती इत्यस्याः कथा।
जिलायाः विकासखण्डे राजपुरे निवसन्ती बिंदवती गृहिणी भवत्यपि स्वस्य कन्या अयांशी यादव इत्यस्याः अध्ययनं भविष्यं च सुरक्षितुम् उद्दिश्य अतीव प्रेरणादायकं कदम् एषः उठिता। बिंदवती यादव महतारी वंदन योजना इत्यस्याः लाभग्राही अस्ति। अस्य योजनायाः अन्तर्गतं तस्याः प्रतिमासे १००० रूप्यकाणां सहायता राशि प्रदत्ते। साधारणतः परिवारः एषां राशिं स्वस्य व्ययेषु व्ययति, किन्तु बिंदवती यादव एषां उपयोगे पृथक् पद्धतिं अवलम्बितवती।
सः प्रतिमासे १००० रूप्यकाणां राशिं स्वस्य कन्या अयांशी यादव इत्यस्य अध्ययनाय भविष्याय च निवेशं कुर्वन्ती। प्रतिमासे तस्याः ३०० रूप्यकाणि सुकन्या समृद्धि योजना अन्तर्गतं कन्यायाः डाकघर-खाते जमा करिष्यति।
सः भावुकतया कथयति – “किञ्चित् वर्षाणि पूर्वम् अयांशी नाम्ना खाता उद्घाटितम् आसीत्, किन्तु आर्थिक-क्लेशात् नियमितं निवेशं न कर्तुं शक्नोमि। अधुना महतारी वंदना योजना द्वारा प्रतिमासे ३०० रूप्यकाणि कन्यायाः खातायां जमा करोमि। एषः लघु-कदमः तस्याः शिक्षायाः भविष्यस्य च महतीं चिन्तां हरति।”
अयांशी यादव इदानीं कन्या अल्पा अस्ति, किन्तु बिंदवती यादव अवगच्छति यत् कन्यायाः शिक्षा एव तस्याः महत्तमा संपत्ति। सः कथयति – “कन्यां पठयितुम् मम प्रमुखा जिम्मेवारी। पूर्वम् चिन्तयामि, तस्य भविष्यं कथं सुरक्षितं भविष्यति, किन्तु अधुना शासनस्य सहाय्येन एषः स्वप्नः साकारं दृश्यते।”
बिंदवती यादव महिला एवं बाल विकास विभाग द्वारा सञ्चाल्यमान प्रधानमन्त्री मातृत्व वंदना योजना तथा महतारी वंदन योजना द्वयोः लाभं प्राप्नोति। एतैः योजनाभिः तस्याः केवलं प्रसव-मातृत्व समये सहाय्यं न लब्धम्, अपि तु कन्यायाः शिक्षायाम् निवेशस्य आत्मविश्वासः अपि प्राप्तः।
यादव् कथयति – “पूर्वम् कन्यायाः भविष्यं प्रति चिन्ता आसीत्, किन्तु अधुना शासन-योजनाभ्यः सहाय्येन पाठ्याय निवेशं कुर्वन्ती। अद्य यः हर्षः अनुभूतः, तं शब्दैः व्यक्तुं न शक्नोमि यत् महतारी वंदना योजना कन्यायाः भविष्यं सुरक्षितं कुर्वन् अस्ति।”
सः कथयति – “योजनायाः राशेः सम्यक् उपयोगः यदि क्रियते, तर्हि सा कस्यचित् परिवारस्य भाग्यं परिवर्तयितुं शक्नोति।” तस्याः कथा अन्याः मातृभ्यः अपि प्रेरकः यत् कन्यायाः शिक्षा भविष्यं च सुरक्षितुं शासन-योजनानां लाभं ग्रहीतुम्।
उल्लेखनीयं यत् सुकन्या समृद्धि योजना केन्द्रीय-सरकारस्य बचत् योजना अस्ति, या कन्यायाः निवेश-संचयः प्रोत्साहितुं उद्दिश्यते। अत्र २१ वर्षपर्यन्तं नियमितं निवेशेण व्याजः लभ्यते तथा कन्यायाः शिक्षा-विवाहादिषु आवश्यकेषु कार्येषु पर्याप्तः धनराशिः लभ्यते। यादव् उचित-समये उक्ते खातायां राशि जमा आरब्धवती। अधुना अयांशी यादव इत्यस्याः शिक्षा तथा भविष्यस्य आर्थिक-आवश्यकताः पर्याप्ततः सुरक्षिताः।
बिंदवती यादव शासन-प्रशासनं प्रति कृतज्ञता व्यक्तुं कथयति – “अद्य अहं स्वस्य कन्यायाः अध्ययनं भविष्यं च यत् कर्तुं शक्नोमि, तद् केवलं शासन-योजनानां कारणेन सम्भवं अभवत्। अधुना मम विश्वासः यत् कन्यायाः भविष्यं उज्ज्व
लम् भविष्यति।
---------------
हिन्दुस्थान समाचार