दिल्ली-नगरस्य महापौरः सर्वान् नागरिकान् प्रति सम्पत्तिकर-निपटानयोजनायाः लाभग्रहणाय आह्वानं कृतवान्
नवदेहली, 3 अक्टूबरमासः (हि.स.)। देहलीमहापौरः राजा इकबालसिंहः शुक्रवारस्य दिने जनान् प्रति सम्पत्तिकर-माफी-योजना 2025–26, सम्पत्तिकरनिपटानयोजना (सुनियो) इत्यस्य लाभग्रहणाय निवेदनम् अकरोत्। इकबालसिंहः उक्तवान् यत् करदातारः अस्याः योजनायाः अन्तर्गतं वि
दिल्ली के महापौर राजा इकबाल सिंह (फाइल फोटो)।


नवदेहली, 3 अक्टूबरमासः (हि.स.)। देहलीमहापौरः राजा इकबालसिंहः शुक्रवारस्य दिने जनान् प्रति सम्पत्तिकर-माफी-योजना 2025–26, सम्पत्तिकरनिपटानयोजना (सुनियो) इत्यस्य लाभग्रहणाय निवेदनम् अकरोत्।

इकबालसिंहः उक्तवान् यत् करदातारः अस्याः योजनायाः अन्तर्गतं वित्तीयवर्षात् 2020–21 पूर्वं येषां व्याजदण्डः संचितः, तस्मात् सर्वथा मुक्ताः भविष्यन्ति, यद्येते 2025–26 प्रचलितवित्तीयवर्षस्य तथा 2020–21–2024–25 पर्यन्तं गतपञ्चवर्षाणां मूलकरं दण्डव्याजवर्जितं प्रददति

सः अवदत्—यावत् कालम् १.२९ लक्षाधिकाः करदातारः सुनियो-योजनायाः लाभं गृहीत्वा, ३० सितम्बरपर्यन्तं ५१९ कोट्यधिकं रूप्यकं सम्पत्तिकररूपेण संचितम् अस्ति। तेषां मध्ये प्रायः ६६ सहस्रनवीनकरदातारः प्रथमवारं सम्पत्तिकरं भरणकृतवन्तः, यस्य फलतः प्रायः २०० कोट्यधिकं रूप्यकं संचितम्।

महापौरः अवदत्—चलन्वर्षे 2025–26 केवलं षट्मासे एव ११.७९ लक्षाधिककरदातृभ्यः २२७० कोट्यधिकं रूप्यकं संचितम्, यदा गतवर्षे तस्मिन्नेव कालखण्डे ९.९ लक्षकरदातृभ्यः केवलं १७३६ कोट्यधिकं रूप्यकं संचितम्। एते अभिलेखः दर्शयन्ति यत् सम्पत्तिकरसंग्रहे ३०.७ प्रतिशतवृद्धिः, करदातृसंख्यायां १९ प्रतिशतवृद्धिश्च अभवत्।

सः अपि अवदत्—गतवित्तीयवर्षे 2024–25 सम्पूर्णरूपेण २१३२.२९ कोट्यधिकं रूप्यकं सम्पत्तिकररूपेण संचितम्, किन्तु प्रचलितवित्तीयवर्षे अर्धवर्षे एव तस्मात् अधिकं करराशिः संगृहीता।

महापौरः जनान् प्रति अपीलं कृत्वा अवदत्— “एषः सुवर्णसन्धिः यत् विना दण्डव्याजं स्वऋणं सम्पत्तिकरं समापयन्तु, तथा च ‘सुनियो’-योजनायाः सम्पूर्णलाभं गृह्णन्तु।”

उल्लेखनीयम्—एषा योजना ०१ जूनमासात् ३० सितम्बरपर्यन्तं प्रवृत्ता आसीत्, परं इदानीं त्रीन् मासान् यावत् विस्तारिता, ३१ दिसम्बरपर्यन्तं प्रवृत्ता च। किन्तु १ अक्टूबरात् ३१ दिसम्बरपर्यन्तं यः कोऽपि भरणं करिष्यति, तस्य मूलकरराशौ २ प्रतिशतं विलम्बशुल्कं दातव्यम्।

हिन्दुस्थान समाचार / अंशु गुप्ता