पाकिस्तानदेशः भूगोले निवसितुम् इच्छति वा न वा इति चिन्तयेत् - थलसेनाध्यक्षः जनरलद्विवेदी
सैनिककार्यक्रमः सिन्दूर इत्यस्मिन्, वयं 9 भयोत्पादकशिबिराणि नष्टवन्तः, 100 तः अधिकाः भयोत्पादकान् आतङ्कवादिनः हताः, सेना सज्जः भवेत्, पुनः शीघ्रमेव कार्यम् कर्तुं शक्यते
साै से ज्यादा आतंकी मारे ऑपरेशन सिंदूर में, नाै आतंकी ठिकानाें काे किया नष्ट : आर्मी चीफ जनरल उपेंद्र द्विवेदी


बीकानेरनगरम्, 3 अक्टूबरमासः (हि. स.) भारतीयसेनाप्रमुखः जनरल उपेन्द्र द्विवेदी शुक्रवासरे अवदत् यत् भारतीयसेना सैनिककार्यक्रमः सिन्दूर इत्यस्मिन् पाकिस्तानदेशे नव भयोत्पादक-प्रक्षेपणस्थानानि ध्वंसम् अकरोत् यस्मिन् 100 तः अधिकाः भयोत्पादकान् मारितवन्तः इति। श्रीगङ्गानगर-जनपदस्य ग्रामः 22 एम.डी., घरसाना इत्यत्र सैनिकछावनी मध्ये सैनिकान् सम्बोधयन् सेनाध्यक्षः अवदत् यत्, सैनिककार्यक्रमः सिन्दूर 1.0 इत्यस्मिन् भारते यत् प्रकारेण संयमनम् आचरितम् अस्ति, अस्मिन् समये भारतं संयमनम् न आचरति इति। अस्मिन् समये वयं अग्रे कार्यं करिष्यामः, तथा च एतादृशं किमपि कार्यं करिष्यामः यत् पाकिस्तानं भूगोले निवसितुं वा न वा इति चिन्तयेत्।

जनरल द्विवेदी अवदत् यत्, सैनिककार्यक्रमः सिन्दूर इतीदं अस्माकं जीवनेन एतावत् सम्बद्धम् अस्ति यत् यावत् वयं जीवामः तावत् यावत् अस्माभिः सह तिष्ठति इति। यदि पाकिस्तान-देशः विश्व-मानचित्रे (भूगोले) स्वस्थानं रक्षितुम् इच्छति तर्हि भयोत्पादनस्य पोषणं कुर्वन् पाकिस्तान-देशः अधुना भयोत्पादनं निवारयेत्। सेनाध्यक्षः सैनिकान् अवदत् यत् इदानीं भवान् पूर्णतया सज्जः भवेत्, यदि ईश्वरः इच्छति तर्हि शीघ्रमेव एषः अवसरः उपलभ्यते इति।

सः अवदत् यत् यदि अस्मिन् देशस्य काचित् महिला स्वस्य प्रार्थनायां सिन्दूरं स्थापयति, तदा सा भारतीयसेनायाः सैनिकान् स्मरति, ये सैनिककार्यक्रमः सिन्दूर इत्यस्मिन् महत्त्वपूर्णां भूमिकां निरवहन्। अस्मिन् समये भयोत्पादनस्य विरुद्धं कृतस्य सैनिककार्यक्रमः सिन्दूर इत्यस्य नाम सम्पूर्णे आपरेशन् इत्यस्य नाम एव आसीत्, परन्तु पूर्वं कृतानां सर्वेषां आपरेशन् इत्येतेषां नामानि भिन्नानि आसन्।

सेनाध्यक्षः अवदत् यत् पहलगाम-नगरे भयोत्पादक-आक्रमणस्य अनन्तरं यदा भारतं सैनिककार्यक्रमः सिन्दूर इत्यस्य आरम्भम् अकरोत् तदा सम्पूर्णे विश्वे भारते सम्मिलितम् अभवत् इति। सम्पूर्णं विश्वं आक्रमणस्य निन्दाम् अकरोत्। सः अवदत् यत् भारतं पाकिस्तानदेशे 9 लक्ष्यानि प्राहरत्, येषु 7 सेनाभिः, 2 वायुदलेन च प्राहरत् इति।

सेनाध्यक्षः जनरल उपेन्द्र द्विवेदी अपि अकथयत् यत् भारतं यावत् भयोत्पादकस्थानानि ध्वंसम् अकरोत् तेषां प्रमाणानि अपि सम्पूर्णे विश्वे दर्शितानि सन्ति इति। यदि भारतं प्रमाणं न दर्शयति तर्हि पाकिस्तानदेशः तत् आवरणं करोति स्म। भारतं पूर्णतया सज्जम् अस्ति। सेनाध्यक्षः जनरल उपेन्द्रद्विवेदी आपरेशनसिन्दूर 1.0 इत्यस्मिन् उत्तमं कार्यं कृतवतः त्रयः सेनाधिकारिणः विशेषतया पुरस्कृतवान्। अस्मिन् कार्यक्रमे बी.एस.एफ. इत्यस्य 140 तमस्य गणः इत्यस्य शिबिराध्यक्षः प्रभाकरसिङ्घः, जपुतान-अग्न्यस्त्रवाहिनी इत्यस्य मेजर रितेश कुमारः, आरक्षी मोहितगैरा च सम्मानिताः।

हिन्दुस्थान समाचार / अंशु गुप्ता