एनएचएआई राष्ट्रीय-मार्गेषु क्यूआर-कोड् आधारितं संकेत-पट्टकं स्थापयिष्यति
नवदेहली, 3 अक्टूबरमासः (हि.स.)। राष्ट्रीयमार्गप्राधिकरणेन (एनएचएआई)राष्ट्रियमार्ग-उपयोगकर्तॄणां सुविधां पारदर्शितां च वर्धयितुं नवां प्रवृत्तिम् उद्घोषिता। अस्याः योजनायाः अन्तर्गतं एनएचएआई राष्ट्रियमार्गेषु परियोजना-विशेषजानकारिसहितानि संकेत-पट्टकान
राष्ट्रीय राजमार्ग प्राधिकरण (एनएचएआई) का प्रतिकात्मक चित्र


नवदेहली, 3 अक्टूबरमासः (हि.स.)। राष्ट्रीयमार्गप्राधिकरणेन (एनएचएआई)राष्ट्रियमार्ग-उपयोगकर्तॄणां सुविधां पारदर्शितां च वर्धयितुं नवां प्रवृत्तिम् उद्घोषिता। अस्याः योजनायाः अन्तर्गतं एनएचएआई राष्ट्रियमार्गेषु परियोजना-विशेषजानकारिसहितानि संकेत-पट्टकानि स्थापयिष्यति, यासु क्यूआर-कोड् उपलभ्यन्ते।

एनएचएआई शुक्रवारस्य दिने एका वक्तव्ये उक्तवान्—“एतेषु क्यूआर-कोड् आधारितेषु संकेतपट्टकेषु यात्रिकेभ्यः राष्ट्रियमार्गसंख्या, परियोजनायाः लम्बता, निर्माणम्/रक्षणकालः, राजमार्ग-इन्धन,पथशुल्क-प्रबन्धकः, परियोजना-प्रबन्धकः, निवासी-अभियन्ता, एनएचएआई क्षेत्रीय-कक्षः, आपातकालीन सहायतासूत्र 1033 च सहितं सर्वाणि महत्वपूर्णानि विवरणानि तत्क्षणं लभ्यन्ते। समीपस्थाः चिकित्सालयः, इन्धन-स्थानकम्, शौचालयः, आरक्षक-स्थानकम्, भोजनालयः, पथशुल्कस्थानं दूरी, ट्रक्-ले-बाय, चक्रसंधारणकक्षः, वाहन-सेवा-केंद्रः, ई-चार्जिंग्-स्थानादयः सुविधाः अपि तत्र प्रदत्ताः स्युः।”

“सर्वोत्कृष्टदृश्यता सुविधायाश्च कारणेन एते क्यूआर-कोड् आधारितः संकेत-पट्टकः राष्ट्रीय-मार्गस्य विश्राम-स्थलेषु, पथशुल्कस्थानकः, ट्रक्-ले-बाय, राजमार्गस्य आरम्भे च अन्ते च स्थाप्यः स्यादिति।”

एनएचएआई उक्तवान्—“एषा प्रवृत्ति केवलं यात्रिकेभ्यः शीघ्रं पारदर्शितं विवरणं प्रदास्यति एव न, किन्तु पथसुरक्षा अपि दृढां करिष्यति। अनया च राष्ट्रीय-मार्ग-उपयोगकर्तॄणाम् अनुभवः जागरूकता च विशेषतः सुधारं लभिष्यति।”

हिन्दुस्थान समाचार / अंशु गुप्ता