रेलमन्त्री वैष्णवः जापानदेशस्य मन्त्री च सुरत वेगवान् रेलपरियोजनास्थलम् निरिक्षितवन्तौ
सूरतः, 3 अक्टूबरमासः (हि.स.)। रेलमन्त्री अश्विनी वैष्णवः जापानदेशस्य भूमेः, आधारभूतसंरचनायाः, परिवहनस्य च पर्यटनस्य च मन्त्री हिरोमासा नाकानो इत्यनेन सह सुरतरं वेगवान् रेल् (एच.एस्.आर्.) निर्माणस्थलम् अतीतान्। रेलमन्त्रालयस्य अनुसारम् उभौ मन्त्री पर
रेल मंत्री अश्विनी वैष्णव और  जापान के मंत्री हिरोमासा नाकानो सूरत हाई-स्पीड रेल (एचएसआर) निर्माण स्थल का दौरा करते हुए


सूरतः, 3 अक्टूबरमासः (हि.स.)। रेलमन्त्री अश्विनी वैष्णवः जापानदेशस्य भूमेः, आधारभूतसंरचनायाः, परिवहनस्य च पर्यटनस्य च मन्त्री हिरोमासा नाकानो इत्यनेन सह सुरतरं वेगवान् रेल् (एच.एस्.आर्.) निर्माणस्थलम् अतीतान्।

रेलमन्त्रालयस्य अनुसारम् उभौ मन्त्री परियोजनायाः महत्वपूर्णांशान् समीक्षितवन्तौ, यत्र ट्रैक्-स्लैब्-लेयिंग्-कार् च ट्रैक्-स्लैब्-एड्जस्टमेण्ट्-फैसिलिटी च अन्तर्भूतौ आस्ताम्। उभौ मन्त्री कार्यस्य गुणवत्तायाम् गतौ च सन्तोषं व्यक्तवन्तौ, निर्माणस्य वेगं च प्रशंसितवन्तौ। एषः दौः भारत-जापानयोः मध्ये देशस्य प्रथमा वेगवान् रेलपरियोजना अग्रे नेतुं दृढं सहयोगं दर्शयति।

अस्याः पूर्वं जापानदेशस्य मन्त्री हिरोमासा नाकानो नामकः अद्य सुरतरं विमानपत्तणे पारम्परिकेन गरबानृत्येन स्वागतं कृतम्।

-----------

हिन्दुस्थान समाचार / अंशु गुप्ता