Enter your Email Address to subscribe to our newsletters
श्रीनगरम्, 3 अक्टूबरमासः (हि.स.)। संयुक्तविभागीय मौसमविज्ञान विभागेन (भारतीय मौसम विभागः) प्रतिकूलवातावरणीय चेतावनी प्रदत्ते। तस्य अनुसार शनिवास्य प्रारम्भात् जम्मू-कश्मीर प्रदेशे च समीपवर्ती मैदानक्षेत्रेषु वर्षा तथा उच्चप्रदेशेषु हिमवर्षा (हिमपात) सम्भाव्यते।
शुक्रवास्य प्रदत्ते सन्देशे उक्तम्—एकः शक्तिशाली पश्चिमीय विक्षोभः जम्मू-कश्मीरस्य समीपे वर्धमानः अस्ति, यस्य प्रभावे 4-7 अक्टोबरपर्यन्तं मैदानक्षेत्रेषु स्वल्प-मध्यम वर्षा, उच्चप्रदेशेषु हिमपातः सम्भाव्यते। विशेषतः 5 अक्टोबर रात्रेः आरभ्य 7 अक्टोबर प्रातः पर्यन्तं हिमवर्षायाः अधिकतमं सम्भाव्यते।
पश्चिमीय विक्षोभस्य प्रभावे अनंतनाग्, कुलगाम्, शोपियाँ, ज़ोजिला दर्रा, पीर की गली, राजदान दर्रा, सिंथन दर्रा, कुपवाडा-सदना दर्रे च मध्यम-अतिहिमवर्षा सम्भाव्यते। मध्यप्रदेशेषु मध्यम हिमवर्षा सम्भाव्यते। कश्मीरप्रदेशस्य मैदानक्षेत्रेषु स्वल्प-मध्यम वर्षा, कतिपय स्थलेषु भारी वर्षा, अपि च अत्यधिक वर्षा सम्भाव्यते।
जम्मू क्षेत्रे गर्जनं, विजलिपातः, तीव्रवायवः च 40-50 कि.मी./घण्टा, कतिपयस्थले 60-70 कि.मी./घण्टा वेगेन चलितुम् सम्भाव्यन्ते।
प्रतिकूलवातावरणेण जम्मू-श्रीनगर राष्ट्रीयमार्गः, श्रीनगर-लेह मार्गः, उच्च-प्रदेशेषु अन्य सर्वे मार्गाः सतही-परिवहनाय बाधिताः भविष्यन्ति। संवेदनशीलेषु स्थलेषु भूस्खलनं, शिला पतनं च सम्भाव्यते। कृषकानां कृते 5-7 अक्टोबरपर्यन्तं सर्वेषां कृषिकर्मणां स्थगनं उचितम्। नद्यः, नाला, निम्नप्रदेशेषु जलस्तरवृद्धिः सम्भाव्यते।
हिन्दुस्थान समाचार / अंशु गुप्ता