रामानुजगंजम् – दशहरापर्वणि रामानुजगंजे 65 फीट उन्नतस्य रावणप्रतिमायाः दहनम् आयोजनं जातम्। कार्यक्रमे सहस्रं जनाः समागताः
बलरामपुरम् 03 अक्टूबरमासः (हि.स.)। बलरामपुरजिले – रामानुजगंजे गुरुवासरे विजयदशमीस्य पावनावसरे उच्चविद्यालयस्य प्राङ्गणे सागरमोती फाउंडेशन, रमन अग्रवालस्य आयोजनतः भव्यं रावणदहनं संपन्नम् अभवत्। मुख्यअतिथेः रूपेण छत्तीसगढ़ राज्यस्य संस्कृत बोर्डस्य पूर
बलरामपुर जिले में रावण दहन


बलरामपुरम् 03 अक्टूबरमासः (हि.स.)। बलरामपुरजिले – रामानुजगंजे गुरुवासरे विजयदशमीस्य पावनावसरे उच्चविद्यालयस्य प्राङ्गणे सागरमोती फाउंडेशन, रमन अग्रवालस्य आयोजनतः भव्यं रावणदहनं संपन्नम् अभवत्। मुख्यअतिथेः रूपेण छत्तीसगढ़ राज्यस्य संस्कृत बोर्डस्य पूर्वाध्यक्षः च विश्व हिंदू परिषद्-स्य राष्ट्रीय पदाधिकारी स्वामी परमात्मानंद गिरी, बिलासपुरजनपदतः, कार्यक्रमे उपस्थितः।

सूरजपुरजनपदतः बंगाली समाजेन निर्मितं 65 फीट उन्नतं विशालकायं रावणप्रतिमां रावणदहनाय सज्जीकृतम्। आधुनिकप्रौद्योगिकीयुक्ते दृढसामग्रीयुक्ते अस्मिन पुतले हजाराणि जनाः दर्शने समागता।

मुख्यअतिथेः स्वामी परमात्मानंद गिरीण विधिपूर्वकं पूजा-अर्चना कृत्वा रावणदहनकार्यक्रमस्य उद्घाटनम् अकरोत्। तेन भाषणे उक्तम् – विजयदशमी पर्व कदाचारतः श्रेष्ठता, असत्यतः सत्यस्य जयस्य प्रतीकः अस्ति। एषः पर्वः समाजे ऐक्यभावेन भवानाम् अच्छतायाः मार्गे गमनस्य संदेशं प्रददाति।

सायंकालं रावणदहनक्रिया आरभ्य सहस्रं जनाः उत्साहेन नर्तितवन्तः। आतिशबाजी, वर्णीयप्रकाशः च उच्चविद्यालयस्य प्राङ्गणे प्रदिप्तः । आसपासप्रदेशात् ग्रामजनाः अपि विशेषरूपेण कार्यक्रमदृश्याय आगतः। बालकाणां युवानां च उत्साहं दृढं दृष्टम्। सुरक्षा कारणेन प्रशासनतः कठोरव्यवस्थापनं कृतम्।

हिन्दुस्थान समाचार / अंशु गुप्ता