Enter your Email Address to subscribe to our newsletters
नव दिल्ली, 03 अक्टूबरमासः (हि.स.)।कृषि-कृषककल्याण-ग्रामविकासमन्त्री श्रीशिवराजसिंहः चौहानः ४ अक्टूबरदिनाङ्के पटना-नगरं (बिहारराज्यम्) एकदिवसीय-प्रवासं करिष्यति। अस्मिन् अवसरे श्रीशिवराजसिंहः पटने मखानामहोत्सवे भागं ग्रहीष्यति, रबी-कार्यशाला-कृषि-परामर्शसंवाद-कार्यक्रमेऽपि सहभागिता करिष्यति। एषा सूचना शुक्रवासरे कृषि-मन्त्रालयेन माध्यमेषु प्रदत्ता।
मन्त्रालयस्य वचनेन, केन्द्रीयकृषिमन्त्रिणः श्रीशिवराजसिंहस्य चौहानस्य पटना-प्रवासः बिहारराज्ये कृषिविकास-नवोन्मेषयोः दिशि अन्यः महत्त्वपूर्णः चरणः भवति। श्रीशिवराजसिंहः ४ अक्टूबरः शनिवासरे प्रातः १०.१० वादने दिल्लीतः प्रस्थित्य ११.५५ वादने पटना-नगरं प्राप्स्यति। अपराह्णे १२.३० वादने गांधी-क्षेत्रेस्थिते ज्ञानभवने पौधारोपण-कार्यक्रमे भागं करिष्यति। ततः अपराह्णे १.०० यावत् २.०० वादनं पर्यन्तं मखानामहोत्सवेऽपि उपस्थितः भविष्यति, यत्र बिहारस्य “मखाना”-उत्पादस्य वृद्धिः कृषकाणां च आयवृद्धिः विषये विचारविमर्शः भविष्यति।
अनन्तरं श्रीशिवराजसिंहः अपराह्णे २.३० वादने आरभ्य गांधी-मैदानस्थे बापु-सभागारे रबी-कार्यशाला-कृषि-परामर्शसंवाद-कार्यक्रमे भागं ग्रहीष्यति, यत्र कृषक-भ्रातरः भगिन्यः च कृषक-उत्पादक-संगठनस्य (एफपीओ) सदस्याश्च सहभागी भविष्यन्ति। अस्मिन् कार्यक्रमे कृषक-ऋणपत्रम् (केसीसी), नवोन्मेषाः कृषि-योजनाश्च चर्चास्यन्ते। बिहारराज्यस्य कृषकाणां उत्पादकता-वृद्ध्यर्थं विशेष-रणनीतयः विविधानि संवाद-सत्राणि सभाश्च आयोजयिष्यन्ते।
---------------
हिन्दुस्थान समाचार