भारतीयोत्पादेषु सज्जिताः आपणाः , स्वदेशीव्यापारो निर्मास्यति नूतनपरिचयम् - खंडेलवालः
- दीपावल्याः अस्याः पर्वशृंखलायाः 4.75 लक्षकोटि रुप्याणां बिक्रयस्य अनुमानम् नव दिल्‍ली, 03 अक्‍ टूबरमासः (हि.स)।सर्वे-भारतीय-व्यापारी-संघस्य (कैट्) राष्ट्रीय-महामंत्री तथा सांसदः श्री प्रवीन खंडेलवालः शुक्रवासरे जनान् स्वदेशीयवस्तूनां अंगीकरणा
मीडिया को संबोधित करते कैट के राष्‍ट्रीय महामंत्री एवं सांसद प्रवीण खंडेलवाल


मीडिया को संबोधित करते कैट के राष्‍ट्रीय महामंत्री एवं सांसद प्रवीण खंडेलवाल


- दीपावल्याः अस्याः पर्वशृंखलायाः 4.75 लक्षकोटि रुप्याणां बिक्रयस्य अनुमानम्

नव दिल्‍ली, 03 अक्‍ टूबरमासः (हि.स)।सर्वे-भारतीय-व्यापारी-संघस्य (कैट्) राष्ट्रीय-महामंत्री तथा सांसदः श्री प्रवीन खंडेलवालः शुक्रवासरे जनान् स्वदेशीयवस्तूनां अंगीकरणाय आह्वानं कृत्वा उक्तवन्तः यत् अस्मिन वर्षे दिवाली-उत्सवे वस्तुसेवा-कर (GST) दरस्य कटोच्चयः यदि क्रियते, तर्हि भारतस्य उत्पादानां बाजारेषु दीप्ति भविष्यति तथा स्वदेशीयव्यापारस्य नूतनः प्रतीकं निर्मीयते।

ते अवदन् यत् अस्मिन नवरात्रे आरभ्य दिवाली-त्योहारी-सीजनमध्ये व्यापरिणः ४.७५ लक्ष-करोड रुप्यकाणां कारोबारस्य अपेक्षा कुर्वन्ति। खंडेलवालः नवरात्रे आरभ्य दिवालीपर्यन्तं चलमानस्य त्योहारी-सीजनस्य राजधानी-नवीन-दिल्ली-स्थितं कॉन्स्टिट्यूशन-क्लब्, डिप्टी-स्पीकर-हॉल मध्ये आयोजितः पत्रकार-समागमः सम्बोधितवन्तः। ते अवदन् यत् देशस्य सर्वत्र बाजारेषु अभूतपूर्वा रौनक् दृश्यते, व्यापरिणः एषां रिकॉर्ड्-तोङ् कारोबाराय सज्जाः सन्ति।

खंडेलवालः अवदन् यत् अस्मिन वर्षे दिवाली-सेवायाः कुल विक्रयः ४.७५ लक्ष-करोड रुप्यकाणां अधिकतमं स्तरं अतिक्रमिष्यति, यस्मिन् प्रमुखं योगदानं भारतिय-उत्पादेषु स्यात्। ते संवाददातृभ्यः अपि उक्तवन्तः यत् नवरात्रे कैट् विविध-राज्येषु ३५ नगराणि व्यापारी-संगठनैः सर्वेक्षणं कृतवान्। एतस्मिन् सर्वेक्षणे द्वे प्रमुखे कारणे दृष्टाः, यत् अस्मिन मासपर्यन्ते चलमानं त्योहारी-व्यापारं नूतन-ऊर्ध्वाय प्रतिपद्यते – १) प्रधानमन्त्री श्री नरेन्द्र-मोदी-स्य स्वदेशीय-आह्वानं, २) तस्य “Vocal for Local – Local for Global” दृष्टिकोणं, यः उपभोक्तृभ्यः महद् समर्थनं प्राप्तवान्।

ते अवदन् यत् गतचत्वार्षे दिवाली-त्योहारी-सीजनस्य विक्रयः निरन्तरं वृद्धिमान् अभवत् – २०२१ तमे वर्षे १.२५ लक्ष-करोड, २०२२ तमे २.५० लक्ष-करोड, २०२३ तमे ३.७५ लक्ष-करोड, २०२४ तमे ४.२५ लक्ष-करोड। एतस्मिन् वर्षे ४.७५ लक्ष-करोड रुप्यकाणि नव-कीर्तिमानं स्थापयिष्यन्ति, यत् स्वदेशीयभावनां तथा उपभोक्तृणां “Made in India” उत्पादेषु प्रवृत्तिं प्रतिवेदयति।

खंडेलवालः उक्तवन्तः यत् केवलं दिल्लीमध्ये अस्मिन त्योहारी-सीजनस्य विक्रयः ७५ हजार-करोड रुप्यकाणां अनुमानितः, यः बाजारस्य उच्च-व्यापारिक-भावनां प्रकाशयति।

ते अवदन् यत् अस्मिन वर्षे दिवाली “स्वदेशीय-दिवाली” रूपेण कैट् राष्ट्रीय-अभियानेन “भारतीय-सामानः – अस्माकं स्वाभिमानः” अन्तर्गतं मन्यते। प्रधानमन्त्रीस्य स्वदेशीय-आह्वानस्य तथा GST दर-कटोच्चयस्य संयुक्त-प्रभावेन व्यापरिणां उपभोक्तृणां च मध्ये नवीन-उत्साहः जातः। अस्मिन वर्षे भारतीय-बाजारः इतिहासस्य महतीं दिवाली-सेवां दृष्ट्वा स्वदेशीय-उत्पादेषु आधारितं भविष्यति।

खंडेलवालः अवदन् यत् GST-दरोः कटोच्चयः व्यापरिणां उपभोक्तृणां च दिवालीपूर्वं महद् उपहारं प्रदत्तवती, विक्रयं दृढयितुं साहाय्यं करिष्यति।

“चीन-उत्पादाः बहिष्कृताः, स्वदेशीयस्य दबदबा” – खंडेलवालः अवदन् यत् चीनी-उत्पादानां बहिष्कारः प्रतिवर्षं दृढतरः भवति। २०२० गलवान्-घाटी-घटनायाः अनन्तरं व्यापरिणः उपभोक्तारश्च चीनी-उत्पादानां त्यागस्य दृढ-निर्णयं कृतवन्तः। फलत: अस्मिन दिवालीं बाजारेषु चीनी-उत्पादाः प्रायः लुप्ताः, आयातकाः च दिवाली-संबद्धं चीनात् सामानं मंगनं पूर्णतया निरतः।

स्वदेशीय-खरिद्यायाः प्रमुख-श्रेणयः – खंडेलवालः अवदन् यत् अस्मिन वर्षे उपभोक्तारः भारतिय-उत्पादेषु विशेषं उत्साहं दर्शयन्ति – मिट्टी-दिए, मूर्तयः, वाल-हैङ्गिङ्, हस्तशिल्पम्, पूजन-सामग्री, गृह-सजावट, FMCG, इलेक्ट्रॉनिक्स्, इलेक्ट्रिकल्-सामग्री, बिल्डर्स्-हार्डवेयर्, ऑटोमोबाइल्, वस्त्राणि, टेपेस्ट्री, रेडीमेड् वस्त्राणि, फर्नीचर्, क्रीडाप्रयोगाः, मिठाई, पर्सनल्-केयर्, किचनवेयर्, बर्तनादयः। प्रतिसेक्टरं बम्पर्-सेल् साद्यम्, यस्मिन् भारतिय-कारीगरः, निर्माता व्यापरिणः प्रमुखभूमिकां वहन्ति।

ते अवदन् यत् “रोशनी, अर्थव्यवस्था तथा स्वदेशीय-गर्वः” – अभूतपूर्व-विक्रय-पूर्वानुमानम्, सुसज्जित-बाजाराः, उत्साहित-उपभोक्तारः च अस्मिन वर्षे दिवालीं भारतीय-व्यापार-इतिहासे नूतन-अध्यायं लिखिष्यन्ति। संदेशः स्पष्टः – अस्मिन वर्षे दिवाली स्वदेशीय-भावना, भारतिय-उत्पादाः, वैश्विक-आकाङ्क्षा च सहितं मन्यते।

खंडेलवालः अवदन् यत् दिवाली केवलं रोशनी-उल्लासस्य न, किं तु आर्थिक-प्रगतौ अपि पर्वः। अस्मिन दिवालीं भारतिय-वस्तूनि व्ययितं प्रतिपदं देशस्य अर्थव्यवस्थां दृढयिष्यति, रोजगारं सृजिष्यति, प्रधानमन्त्रिणः श्री-मोदिनपः आत्मनिर्भर-भारत्-संकल्पं साकारयिष्यति।

पत्रकार-समागमे महिला-उद्यमिनः निर्मितं स्वदेशीय-त्योहारी-उत्पादानां लगभग ३० स्टॉल-प्रदर्शनी अपि आयोजितम्, यस्मिन् भारतिय-उत्पादानां उच्च-गुणवत्ता प्रतिस्पर्धात्मक-मूल्य च प्रदर्शितम्।

उत्सवपंचांगम् – अस्मिन वर्षे नवरात्रे आरभ्य अहोई-अष्टमी (१३ अक्टूबर), धनतेरस् (१८ अक्टूबर), नरक-चतुर्दशी (१९ अक्टूबर), दिवाली (२० अक्टूबर), गोवर्धन-पूजा (२१ अक्टूबर), भाई-दूज् (२२ अक्टूबर), छठ्-पूजा (२५–२८ अक्टूबर), तुलसी-विवाह् (२ नवंबर) पर्यन्तं विस्तारितः। व्यापरिणः सम्पूर्णदेशे प्रत्येक-त्योहारं भव्यतया मन्यन्ते तथा भारतिय-उत्पादानां प्रोत्साहनं कर्तुं संकल्पिनः ।

---------------

हिन्दुस्थान समाचार