Enter your Email Address to subscribe to our newsletters
गोरखपुरम्, 3 अक्टूबरमासः (हि.स.)। विजयादशमीपर्वणः पुण्ये गुरुवासरे मध्याह्ने गोरखनाथमन्दिरे गोरक्षपीठाधीश्वरस्य पारम्परिकः तिलकोत्सवः सम्पन्नः। अस्मिन् अवसरे साधवः–सन्ताश्च गोरक्षपीठाधीश्वरं मुख्यमन्त्री योगी आदित्यनाथं च तिलकं कृत्वा प्रणामं च अकुर्वन्। पीठाधीश्वरोऽपि तान् तिलकं कृत्वा आशीर्वादं दत्तवान्।
अनन्तरं गृहेषु स्थिताः श्रद्धालवः जनप्रतिनिधयश्च गोरक्षपीठाधीश्वरं प्रणम्य आशीर्वादं जगृहुः। गोरक्षपीठाधीश्वरः सर्वेभ्यः विजयादशमीशुभकामनां सह आशीर्वादं दत्तवान्। तिलकोत्सवे उपस्थितानां सर्वेषां प्रसादं दत्तं, प्रसादरूपेण च देवालयस्य शक्तिपीठवेध्यां संवर्धिताः जईबीजानां ज्वाराः वितरिताः।
तिलकोत्सवकार्यक्रमे प्रथमं पीठसम्बद्धाः योगिनः, सन्ताः, पौरहित्यकर्मकराश्च मंगलपाठेन सह गोरक्षपीठाधीश्वरं योगि आदित्यनाथं तिलकं कृत्वा दण्डवत्प्रणामं च अकुर्वन्। ततः गृहेषु स्थिताः श्रद्धालवः क्रमशः गोरक्षपीठाधीश्वरं प्रणम्य तस्य आशीर्वादं प्रसादं च जगृहुः। तिलकोत्सवे मुख्ययोजनेषु योगिनः, सन्तजनाः, गृहेषु स्थिताः श्रद्धालवः, जनप्रतिनिधयश्च बहुसंख्येन सम्मिलिताः आसन्।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता