बालिकाः अद्यतन सशक्त नीति निर्मात्र्यः - डॉ भारत भूषणः
सुलतानपुरम्, 03 अक्टूबरमासः (हि.स.)।उत्तरप्रदेशराज्ये सुलतानपुर-जिलायाम् महिला-सशक्तिकरणं वृद्धये लक्ष्यं कृत्वा “मिशनशक्ति”-पञ्चम-चरणे अन्तर्गतं एकं नवोन्मेषात्मकं प्रयासं कृतम्। मुख्य-चिकित्साअधिकारी डॉ. भारतभूषणः अस्य मिशनशक्तेः एकीकृत-प्रयासस्य प
मुख्य चिकित्सा अधिकारी के रूप में छात्राएं


सम्मानित हुई छात्राएं


सुलतानपुरम्, 03 अक्टूबरमासः (हि.स.)।उत्तरप्रदेशराज्ये सुलतानपुर-जिलायाम् महिला-सशक्तिकरणं वृद्धये लक्ष्यं कृत्वा “मिशनशक्ति”-पञ्चम-चरणे अन्तर्गतं एकं नवोन्मेषात्मकं प्रयासं कृतम्। मुख्य-चिकित्साअधिकारी डॉ. भारतभूषणः अस्य मिशनशक्तेः एकीकृत-प्रयासस्य प्रशंसां कृतवान्। सः उक्तवान् यत् एषः अभियानः स्त्रीणां सुरक्षा-सम्मान-स्वावलम्बनं च सम्बद्धं अस्ति, एतत् कन्यायाम् नेतृत्वक्षमतायाः विकासं करिष्यति।

नगरस्य पीएम श्री-केशकुमारी बालिका-इंटरकॉलेज् छात्राः शुक्रवासरे सांकेतिक-मुख्य-चिकित्साअधिकारी, अपर-मुख्य-चिकित्साअधिकारी, उपमुख्य-चिकित्साअधिकारी च पदानि ग्रहण कृतवन्तः। श्रेया: मुख्य-चिकित्साअधिकारी, अदितितिवारी: अपर-मुख्य-चिकित्साअधिकारी, आयुषीपाण्डेयः उपमुख्य-चिकित्साअधिकारी च प्रतीकात्मकं पदभारं गृह्णीतवन्तः।

पदभारं ग्रहणानन्तरं सांकेतिक-अधिकारिणः प्रथमं उपस्थिति-पञ्जिकायाः अवलोकनं कृतवन्तः। ते विलम्बेन आगत्य कर्मकराणां अधिकाऱ्यश्च समये कार्यालयं आगमनं कर्तुं निर्दिष्टवन्तः। ततः सर्वे उपस्थिताः अधिकारी-कर्मचारीणः परिचयं प्राप्तवन्तः।

स्वास्थ्य-विभागस्य अन्तर्गतं स्त्रीणां सम्बन्धिनि विविध-योजनाः अवलोक्याः, यथा – प्रधानमंत्री मातृत्व-वन्दना-योजना, जननी-सुरक्षा-योजना, प्रधानमंत्री सुरक्षित-मातृत्व-अभियानं, स्वस्थ-नारी-सशक्त-परिवार-अभियानं च। एतानां अभियाना उद्देशः स्त्रीणां व्यापक-स्वास्थ्य-परीक्षणं, पोषणं, जागरूकता च प्रदातुं अस्ति।

अतिरिक्तं जनपदे चलमानस्य दुर्गापूजा-महोत्सवस्य तयारीः अवलोकिता, सर्वे जनपदस्तरीयाः अधिकारी तथा प्रभारी-सामुदायिक-स्वास्थ्य-केंद्राः आकस्मिक-सेवानां सुदृढीकरणाय निर्देशिताः। स्वास्थ्य-शिविरं आयोजयितुं चिन्हितेषु स्थलेषु सर्वे अधिकारी-कर्मचारी समये उपस्थितं भवितुं निर्दिष्टाः।

एवमेव आयुष्मान-आरोग्यमन्दिरं ऊघरपुरे अन्तर्गतं सामुदायिक-स्वास्थ्य-केंद्रं दूबेपुरे चलमानं टीकाकरण-अभियानं अपि निरीक्षितम्। निरीक्षणकाले पूनम् (सीएचओ), बाबीवर्मा (एएनएम), विनीता (आंगनबाड़ी-कर्मकारिणी), सुशीला (आंगनबाड़ी-कर्मकारिणी) च उपस्थिताः।

सांकेतिक-मुख्य-चिकित्साअधिकारीणां माध्यमेन एषः संदेशः प्रदत्तः – कन्याः केवलं समाजस्य भविष्यं न सन्ति, किन्तु अद्यत्वे सशक्तनीतिनिर्मात्र्यः अपि सन्ति।

---------------

हिन्दुस्थान समाचार