Enter your Email Address to subscribe to our newsletters

आमिरखानः पूर्वं “सितारे ज़मीन पर” इति चलचित्रं प्रकाशितवान्, यस्मिन् चलचित्रे उत्कृष्टं प्रदर्शनं कृतवान्। अधुना सः पुनः रजतपर्दे आगमनाय सिद्धतां करोति। एतेन मध्ये तस्मै एकः विशेषः सम्मानः प्रदातव्यः अस्ति, यस्य प्राप्ता सः प्रथमः बॉलीवुड् अभिनेता भविष्यति।
प्रसिद्धः चित्रकटकः दिवंगतः आर.के.लक्ष्मण् इत्यस्य सम्मानार्थं तस्य परिवारः एकं विशेषं पुरस्कारं आरब्धवान्, यस्य नाम “आर.के. लक्ष्मण् अवॉर्ड् फॉर एक्सीलेंस्” इति। अस्य पुरस्कारस्य प्रथमः प्राप्ता आमिरखानः चयनितः अस्ति। अस्मिन् विशेष-अवसरस्य निमित्तं परिवारः संगीतसम्राट् ए.आर. रहमानस्य जीवितसंगीतकार्यक्रमम् अपि आयोजयिष्यति, यः 2 नवम्बरमासः 2025 तमे दिवसे पुण्यनगर्यां एम्.सी.ए. क्रिकेट् स्टेडियम् मध्ये सायं पञ्चवादने आरभ्य भविष्यति।
आर.के.लक्ष्मणस्य वधू उषा लक्ष्मण् इत्यस्मिन्नेव प्रसंगे माध्यमैः सह उक्तवती यत्, “एषः कार्यक्रमः लक्ष्मणमहाभागस्य प्रति श्रद्धांजलिदानस्य विशेषः उपायः अस्ति। तस्य योगदानं स्मरन्तः प्रथमः पुरस्कारः आमिरखानाय दास्यते। एषः अस्माकं परिवारस्य पारमार्थिकः श्रद्धापूर्वकः सम्मानः अस्ति।”
आर.के.लक्ष्मणः भारतस्य प्रमुखेषु चित्रकटकेषु गण्यमानः आसीत्। तेन निर्मितः पात्रः “कॉमन मैन” तथा दैनिकचित्रपट्टिका “यू सेड इट” इति तस्मै विशेषां ख्यातिं दत्तवन्तौ। तेन स्वभ्रातरं आर.के.नारायणस्य कथानाम् आधारेण निर्मितस्य “मालगुडी डेज़्” इति दूरदर्शनमालिकायाः कृते चित्राणि अपि अङ्कितानि। तस्य निधनं 2015 तमे वर्षे पुण्ये दीनानाथ मंगेशकर चिकित्सालये 93 वर्षवयस्कस्य स्थितौ जातम्।
आमिरखानः स्वत्रिंशदधिकवर्षपर्यन्तं चलचित्रजीवने बहून् प्रतिष्ठितान् सम्मानान् प्राप्तवान्। तस्य नाम्नि 9 फिल्मफेयर् पुरस्काराः, 4 राष्ट्रियपुरस्काराः च लेखिताः। सः 2003 तमे वर्षे पद्मश्री तथा 2010 तमे वर्षे पद्मभूषण इत्यन्येन अलङ्कृतः। 2017 तमे वर्षे चीनसर्वकारापि तं विशेषमानदोपाध्या सम्मानितवती। अधुना आमिरखानः सनी देओल्-अभिनीतं “लाहौर 1947” इति चलचित्रं निर्मातुम् प्रवृत्तः अस्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता