सशक्तभारतस्य वास्तुकारः सरदारवल्लभभाईपटेलः
सरदारपटेलस्य 150 तमजयंती (31 अक्टूबरदिनाङ्कः) विशेषः गिरीश्वरमिश्रः भारतस्य शौर्यस्य, स्वाभिमानस्य च सांस्कृतिकवैभवस्य प्रेरणास्थानं भविष्यति छत्रपति शिवाजी महाराजसंग्रहालयम् — इति मुख्यमंत्री एकनाथशिन्दे अभ्यनुजानि। मुख्यमन्त्रिणा उक्तम् — “भार
गिरीश्वर मिश्र


सरदारपटेलस्य 150 तमजयंती (31 अक्टूबरदिनाङ्कः) विशेषः

गिरीश्वरमिश्रः

भारतस्य शौर्यस्य, स्वाभिमानस्य च सांस्कृतिकवैभवस्य प्रेरणास्थानं भविष्यति छत्रपति शिवाजी महाराजसंग्रहालयम् — इति मुख्यमंत्री एकनाथशिन्दे अभ्यनुजानि। मुख्यमन्त्रिणा उक्तम् — “भारतस्य महानायकः छत्रपति शिवाजी महाराजः केवलं एकः राज्यसंस्थापकः नासीत्, किन्तु स्वातन्त्र्यस्य, स्वाभिमानस्य च चिरस्थायिनः प्रतीकः आसीत्। तस्य जीवनं राष्ट्रनिष्ठायाः, धर्मपालनस्य च तथा जनसेवायाः एकं अद्भुतं उदाहरणं आसीत्।”

संग्रहालयं मुंबईनगरे निर्मीयमाणं तस्मिन् ऐतिहासिकदुर्गेषु, शस्त्रेषु, ध्वजेषु, तथा महाराजस्य व्यक्तिगतवस्तुषु समेतं भविष्यति। अयं संग्रहालयः महाराष्ट्रस्य गौरवं तु अस्य राष्ट्रस्य अपि अभिमानं भविष्यति। मुख्यमन्त्रिणा उक्तम् — “छत्रपति शिवाजी महाराजः केवलं महाराष्ट्रस्य नायकः न, अपि तु सम्पूर्णभारतस्य जनमानसे स्थायिनः प्रेरणास्रोतः आसीत्। तेन राज्यव्यवस्था, प्रजाहितनिष्ठा, तथा सुरक्षा–संवर्धनं विषये अनेकाः महत्वपूर्णाः भूमिकाः निभालिताः आसन्।”

मुख्यमन्त्रिणा उक्तम् — “छत्रपति शिवाजी महाराजस्य युद्धनीतिः, प्रशासनिकव्यवस्था च अद्यापि समग्रभारतस्य शासनतन्त्रे आदर्शरूपेण प्रतिष्ठिता अस्ति। तेन केवलं एकं राज्यं न स्थाप्यते, किन्तु धर्म, न्याय, समानता, सुरक्षा च आधारभूतमूल्यरूपेण प्रतिष्ठापितानि आसन्।” तेन एव उक्तम् — “एतत् छत्रपतिशिवाजी महाराजसंग्रहालयम् केवलं एकं ऐतिहासिकदर्शनस्थानं न भविष्यति, अपि तु यत्र राष्ट्रनिष्ठा, देशभक्ति, स्वराज्यभावना च नवयुवकेषु पुनः प्रज्वलिता भविष्यन्ति। अयं संग्रहालयः अस्मान् भारतस्य गौरवशाली इतिहासेन, वीरपुरुषाणां त्यागेन च राष्ट्रभावनया संयोजयिष्यति।”

मुख्यमन्त्रिणा एतदपि अभिहितम् — “अयं परियोजनायाः माध्यमेन अस्माभिः तस्मिन् महानायकस्य जीवनं तदानीन्तनयुगस्य परिप्रेक्ष्ये प्रस्तुतं कर्तुं प्रयत्नः क्रियते, येन प्रत्येकः नागरिकः तस्मात् प्रेरणां लब्ध्वा राष्ट्रसेवायाम् समर्पितो भवेत्।” मुख्यमन्त्रिणा उद्घाटितम् — “छत्रपति शिवाजी महाराजः केवलं महाराष्ट्रस्य नायकः नासीत्, अपितु अखण्डभारते राष्ट्रचेतनायाः प्रतीकः आसीत्। तस्य शासननीतिः, जनकल्याणपरायणता, तथा स्वराज्यस्य संकल्पः अस्माकं सर्वेषां कृते आदर्शः अस्ति।”

तेन उक्तम् — “अस्माकं प्रयत्नः अस्ति यत् अयं छत्रपति शिवाजी महाराज संग्रहालयः युवासमाजस्य मनसि गौरवबोधं, देशभक्तिं, तथा परम्परानिष्ठां जनयेत्। अस्मिन् संग्रहालये तस्य वीरचरितस्य, युद्धनीतयः, प्रशासनिकनवाचाराः, सांस्कृतिकप्रेरणाश्च प्रत्यक्षरूपेण अवलोक्यन्ते।” मुख्यमन्त्रिणा एतदपि उक्तम् — “अयं संग्रहालयः भारतस्य शौर्य, स्वाभिमान, सांस्कृतिकवैभवस्य च केन्द्रबिन्दुरूपेण कार्यं करिष्यति। छत्रपति शिवाजी महाराजः अस्मान् स्मारयन्ति यत् राष्ट्रस्य रक्षणं धर्मः, न्यायः च जीवनस्य मूलाधारः इति।”

प्रधानमन्त्री नरेन्द्रमोदिना अपि स्वसन्देशे स्मारितम् — “सरदारवल्लभभाईपटेलः स्वतंत्रभारतेः मूर्तिसंकल्पनायाः अप्रतिमवास्तुकारः आसीत्। तेन अखण्डभारते राष्ट्रैक्यस्य यः अटलाधारः स्थापितः, स एव अद्यापि अस्मान् प्रेरयति।’’ तेन उक्तम् — “सरदारपटेलेन न केवलं स्वराजस्य रक्षणं कृतम्, अपि तु तेन राष्ट्रैक्यस्य, प्रशासनिकशक्तेः, तथा नागरिककर्तव्यबोधस्य अपि संवर्धनं कृतम्। अस्माकं राष्ट्रे तेन स्थापनां कृतवान् यः लौहसंघटनभावः, स एव भारतस्य स्थैर्यस्य मूलं जातः।”

प्रधानमन्त्रीणः संदेशे एवमपि निर्दिष्टम् — “अस्माभिः सर्वैः तस्य आदर्शानां अनुगमनं कर्तव्यम्। तेन यथा अखण्डभारतस्य स्वप्नं साकारितम्, तथैव अस्माभिः अपि राष्ट्रनिष्ठया, संयमेन, तथा समर्पणेन तस्य पथम् अनुसर्तव्यम्।” तेन अन्ते उक्तम् — “अद्यतनसंदर्भे यदा विश्वे विविधविचारधाराः चलन्ति, तदा सरदारपटेलस्य दृष्टिः अस्मान् एकत्र आनयति, स्मारयति च — ‘एकता एव शक्ति, विभाजनं विनाशाय।’ तस्मात् एकसंघटितम्, समरसतामूलकं भारतम् एव तस्य प्रति वास्तविकं श्रद्धांजलिं भवेत्।”

अद्य तु शासनस्य प्रयोजनं राष्ट्रस्य प्रति दायित्वं च प्रश्नाङ्कितम् इव दृश्यते। जनसमुदायं प्रमादेन मोहितुं, किञ्चित् आभासरूपं आख्यानं रच्यते, मृगतृष्णासदृशं स्वप्नं प्रदर्श्य जनान् तात्कालिकेन लोभेन रञ्जयितुं प्रयत्नः क्रियते। अद्य राजनीतिके क्षेत्रे, यः कश्चन दलः भवतु, तस्य मुख्यं प्रयोजनं सत्ता-प्राप्तिः, तस्यां स्थिरीकरणं, तस्यां अधिकारस्य आरोपणमेव अभवत्।

नैतिकता च नियतकर्तव्यबोधश्च अद्य अवहेलितौ दृश्येते। जनाः स्वार्थं, लोभं, निःशुल्कलाभे च प्रवृत्ताः सन्ति। स्वच्छन्दतां लभन्तः ते स्वस्यार्थे अधिकाधिकं स्वातन्त्र्यं सम्पादयितुं प्रयतन्ते। एतादृशे समये सरदारपटेलस्य स्मृतिः अस्मान् आश्वासयति यत् राष्ट्रनिर्माणं यथा महद्भिः ध्येयैः साध्यते, तथा धैर्येण, संयमेण, दृढतया च एव साध्यते। एतदर्थं सरदारवत् देशस्य प्रति निष्ठा च संलग्नता च अनिवार्या भवेत्।

(लेखकः, महात्मागान्धी अंतरराष्ट्रीयहिंदीविश्वविद्यालय-, वर्धायाः पूूर्वकुलपतिः अस्ति।)

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता