असमराज्ये ३० अक्तोबरदिनाङ्के मृतकेभ्यः मुख्यमन्त्रिणा श्रद्धाञ्जलिः दत्ता
गुवाहाटी, 30 अक्टूबरमासः (हि.स.)। असमराज्यस्य मुख्यमन्त्री डॉ॰ हिमन्त बिस्व सरमा इत्यनेन ३० अक्तोबर् २००८ तमे वर्षे जातेषु भीषण -अनुक्रमबद्धेषु बमविस्फोटेषु निधनं प्राप्तानां जनानां प्रति श्रद्धाञ्जलिः अर्पिता। मुख्यमन्त्रिणा उक्तम्— “३० अक्तोबर्
मुख्यमंत्री डॉ हिमंत बिस्व सरमा द्वारा साझा तस्वीर।


गुवाहाटी, 30 अक्टूबरमासः (हि.स.)। असमराज्यस्य मुख्यमन्त्री डॉ॰ हिमन्त बिस्व सरमा इत्यनेन ३० अक्तोबर् २००८ तमे वर्षे जातेषु भीषण -अनुक्रमबद्धेषु बमविस्फोटेषु निधनं प्राप्तानां जनानां प्रति श्रद्धाञ्जलिः अर्पिता।

मुख्यमन्त्रिणा उक्तम्— “३० अक्तोबर् २००८ असमस्य इतिहासे एकः कालदिनः भविष्यति, यदा राज्येन स्वभूमौ भीषणतमं आतङ्कवादी आक्रमणं अनुभूतम् आसीत्।”

सः अवदत्— अस्मिन् गम्भीरे अवसरे अहं तेषां सर्वेषां निर्दोषजनानां नमस्कारं करोमि, येन एतस्यां आपदि प्राणान् त्यक्तवन्तः। अस्माभिः च एषः संकल्पः कृतः यत् असमं पुनरपि तेषु तमोमयेषु दिनेषु प्रत्यावर्तयितुं न दीयते।

--------

हिन्दुस्थान समाचार / अंशु गुप्ता