बिहारविधानसभानिर्वाचनम् : विद्रोहिनः निर्णयं करिष्यन्ति कस्य प्राप्तिः भविष्यति आसन्दे, महागठबन्धनं “मित्रयुद्धेन” अधिकं वेदनां प्राप्नोति
पटना, 30 अक्टूबरमासः (हि.स.)। बिहारविधानसभानिर्वाचने : विद्रोहिनः निर्णायकाः, महागठबन्धनस्य “मित्रयुद्धं” महतीं व्यथां जनयति।विगतनिर्वाचनकाले दशमलवत्रयं प्रतिशतं मतभेदं यत्र एनडीए सङ्घः सत्तायाः आसन्दं प्रदत्तवान्, तत्रैव महागठबन्धनं सत्तातः विलगित
बिहार विधानसभा चुनाव—सांकेतिक फोटो


पटना, 30 अक्टूबरमासः (हि.स.)। बिहारविधानसभानिर्वाचने : विद्रोहिनः निर्णायकाः, महागठबन्धनस्य “मित्रयुद्धं” महतीं व्यथां जनयति।विगतनिर्वाचनकाले दशमलवत्रयं प्रतिशतं मतभेदं यत्र एनडीए सङ्घः सत्तायाः आसन्दं प्रदत्तवान्, तत्रैव महागठबन्धनं सत्तातः विलगितम् अभवत्। यदि तदा स्थितिं पश्यामः, तर्हि एकस्यापि मतस्य मूल्यं वर्धते। एतादृशे समये विधानसभानिर्वाचने विद्रोहिभिः छिन्नानि मतानि एव निर्णयं करिष्यन्ति—महागठबन्धनस्य सरकार भविष्यति वा एनडीए-सङ्घस्य इति।

एते विद्रोहिनः सर्वेषां दलानां कृते शिरोवेदनाः जाताः। सम्पूर्णे प्रदेशे त्रिंशताधिकाः आसन्द्यः सन्ति, यत्र विद्रोहिनः कस्यचित् दलस्य कृते वेदनां जनयन्ति। अपि च केचन एते विद्रोहिनः प्रत्याशिनः न सन्ति, किन्तु स्वपक्षस्य प्रत्याशिनं प्रत्यक्षं विरोधं कुर्वन्ति वा निष्क्रियतां गताः सन्ति।

एतेषु सर्वेषु महागठबन्धनस्य कृते विशेषतः कठिनता जाताऽस्ति। विशेषतया राजद्-दलस्य विद्रोहिनः अधिकं संख्यया सन्ति। एषः शिरःकम्पः महागठबन्धनस्य कृते विशेषोऽस्ति। महागठबन्धनस्य ११ आसन्द्यः अन्तर्गता लघुयुद्धरूपेण कठिनमार्गं निर्मितवन्ति। तस्मै “मित्रयुद्धम्” इति नाम प्रदत्तम्।

अतीते काले दशमलवत्रयं प्रतिशतं अधिक्यं एनडीएं सत्तायाम् अनयत्। गतनिर्वाचने एनडीए-सङ्घः १२५ आसन्द्यः (३७.२६% मतानि) प्राप्तवान्, यदा महागठबन्धनः ११० आसन्द्यः (३७.२३% मतानि) विजितवान्। अनेन दशमलवत्रयं प्रतिशतं अधिक्येन एनडीएं सत्तां प्राप्तवान्, यदा तत्कालीनं लघुतरं प्रतिशतं महागठबन्धनं सत्तातः बहिः स्थापितवान्। एतस्मिन् सन्दर्भे विद्रोहिनां महत्त्वं विशेषं वर्धते — यस्य दलस्य विद्रोहिनः यावत् मतानि छिनत्ति, तावत् तस्य दलस्य विफलताकथा विस्तृता भविष्यति।

राजद्-दलेन सर्वाधिकाः विद्रोहिनः निष्कासिताः। सर्वे दलाः स्वविद्रोहिनः प्रसादयितुं वा निष्कासयित्वा शिस्तं स्थापयितुं प्रयत्नं कुर्वन्ति। तत्र राजद् दलः २७ विद्रोहिनः निष्कास्य सन्देशं दत्तवान्। नीतिशकुमारः अपि ११ नेतृन् जदयू-दलात् निष्कासितवन्तः ये पक्षविरोधी क्रियासु संलग्नाः आसन्। एते सर्वे सदस्यत्वं धारयन्तः अपि स्वतन्त्रतया निर्वाचनं कृत्वा अधिकृतान् प्रत्याशिनः हानिं दातुं प्रयत्नं कुर्वन्ति इति आरोपः आसीत्।

मधेपुरा क्षेत्रे द्वयोः पक्षयोः विद्रोहिनः सन्नद्धाः। मधेपुरायां स्वतन्त्र प्रत्याशी प्रणवप्रकाशः अजय रञ्जनश्च राजदस्य चन्द्रशेखरयादवस्य तथा जदयू-दलस्य उमेशमण्डलस्य मध्ये स्पर्धां रोचकां कृतवन्तौ। प्रणवप्रकाशः पूर्वं आईटी-कम्पन्याः उच्चपदे कार्यं कृतवान्, अजय रञ्जनः पूर्वसांसद् शरदयादवस्य निकटस्थः। पप्पूयादवगुटस्य समर्थनं लब्ध्वा तयोः जनाधारः दृढः जातः। तत्र यादव-मुसहर-महादलित-मतानां विभाजनं निश्चितम्।

अजयनिषादस्य सखाः एव कृतवान् कठिनताम्। मुजफ्फरपुरासन्द्यां भाजपा-नेता अजय निषादस्य समीपस्थः शम्भुपटेलः विद्रोहीरूपेण तस्य कृते कष्टं जनयति। कांग्रेसदले टिकटं न लब्ध्वा डॉ॰ अमरेशचौधरी स्वतन्त्र प्रत्याशी भूत्वा क्षेत्रे प्रसिद्धिं लब्धवान्—सः दीर्घकालं कांग्रेसजिलाध्यक्षः आसीत्, शिक्षा-स्वास्थ्य-सामाजिककार्येषु प्रसिद्धः।

वैशाली क्षेत्रे राजद्-कांग्रेसयोः द्वयोः प्रत्याशीःवैशाल्यां राजद्-कांग्रेसयोः प्रत्याशी-संन्यासः पूर्वमेव द्वन्द्वं जनयति। अधुना स्वतन्त्र विजयमण्डलः अपि क्षेत्रे स्थितः, यस्य जनाधिकारपार्टी (पप्पूयादव) अप्रत्यक्षं समर्थनं दत्तवती। सः यादव-अतिपिछडा मताधारं दृढं धारयति। नवादायां स्वतन्त्र रविसिंहः एनडीए-सङ्घस्य कृते कष्टं जनयन्ति; ते पूर्वं जदयू-दलेन सम्बद्धाः आसन्।

सासाराम-बक्सर-कटिहार-सीवान-जहानाबादासु अपि विद्रोहः। सासारामे जदयू-दलस्य जिलामहासचिवः चन्द्रभूषणतिवारी स्वतन्त्रतया निर्वाचनं कुर्वन् दलाय क्लेशं जनयति। कटिहारे स्वतन्त्र रहीमखानः महागठबन्धनस्य कृते समस्या जातः। एते मुसलमान-यादवमतानां विभाजनं कुर्वन्ति। सीवाने स्वतन्त्र सतीशसिंहः, पूर्वसांसद् ओमप्रकाशयादवस्य समर्थकः।

पट्नानगर्यां व्यापारीसंघाध्यक्षः स्वतन्त्र प्रत्याशी राजकुमारगुप्तः जीएसटी-लघुव्यापारीविषयान् उद्घोषयति। जहानाबादे राजद्-दलात् टिकटं न लब्ध्वा मनोजयादवः राजद्प्रत्याशिनं विरोधं कुर्वन् विद्रोहं दृढीकृतवान्। एवं सर्वत्र विद्रोहिनः निर्णायकभूताः, येषां मतछेदनं एव भविष्यस्य सत्तासिंहासनं निर्धास्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता