मुख्यमन्त्रिणा भजनलालशर्मणा मुख्यमन्त्रिनिवासे गौपूजनम् कृतम्
जयपुरम्, 30 अक्टूबरमासः (हि.स.)। मुख्यमन्त्रिणा भजनलाल–शर्मणा गुरुवासरे गोपाष्टमी–पावन–अवसरे मुख्यमन्त्री–निवासे सपत्नीकं गौ–पूजनम् कृतम्, च प्रदेशस्य कल्याणं सुख–समृद्धिं च कामितम्। तेन तिलकं विधाय गौमातरम् पुष्पैः समर्प्य मालां च धार्याप्य आदरपूर
मुख्यमंत्री भजनलाल शर्मा ने मुख्यमंत्री निवास पर किया गौ-पूजन


जयपुरम्, 30 अक्टूबरमासः (हि.स.)। मुख्यमन्त्रिणा भजनलाल–शर्मणा गुरुवासरे गोपाष्टमी–पावन–अवसरे मुख्यमन्त्री–निवासे सपत्नीकं गौ–पूजनम् कृतम्, च प्रदेशस्य कल्याणं सुख–समृद्धिं च कामितम्। तेन तिलकं विधाय गौमातरम् पुष्पैः समर्प्य मालां च धार्याप्य आदरपूर्वकं पूजितवती। ततः गौमातरम् गुडं खाद्यं प्रदाय वस्त्राण्यपि समर्पितानि।

शर्मणा उक्तं यत्— गोपाष्टमी केवलं भारतीय–संस्कृतेः महत्त्वपूर्णः पर्वः नास्ति, अपितु सनातन–संस्कृतेः अमर–धरोहरः अस्ति। इदं पर्वः गौमातरम् प्रति अस्माकं आदर–सेवा–संरक्षणभावस्य प्रतीकः* अस्ति। अस्माकं शासनं गौसंवर्धनस्य, गौशालानाम् उन्नयनस्य, गौपालकानाम् सशक्तीकरणस्य च दिशि निरन्तरं कार्यं करोति। अस्मिन् अवसरे तेन जनसामान्यम् प्रति गौसेवायाः पर्यावरण–संरक्षणस्य च विषये जागरूकतायाः आव्हानम् अपि कृतम्।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता