प्रधानमंत्री गुजरातस्य एकतानगरे 1,219 कोटिमितानां विकास सुविधानां परियोजनानां करिष्यति उद्घाटनं शिलान्यासं च
विभिन्न राज्यानां सांस्कृतिकनिक्षेपस्य उपलब्धीनां दर्शकं “एकत्वं ” प्रत्याधारितानां 10प्रदर्शनीनां प्रस्तुतिः करिष्यति। प्रधानमंत्रिणोऽध्यक्षतायां भविष्यति राष्ट्रियैकतादिवसः -जीतूभाई वाधाणी गांधीनगरम्, 30 अक्टूबरमासः (हि.स.)।अखण्डभारतेः शिल्पका
મંત્રી જીતુભાઈ વાઘાણી


विभिन्न राज्यानां सांस्कृतिकनिक्षेपस्य उपलब्धीनां दर्शकं “एकत्वं ” प्रत्याधारितानां 10प्रदर्शनीनां प्रस्तुतिः करिष्यति।

प्रधानमंत्रिणोऽध्यक्षतायां भविष्यति राष्ट्रियैकतादिवसः -जीतूभाई वाधाणी

गांधीनगरम्, 30 अक्टूबरमासः (हि.स.)।अखण्डभारतेः शिल्पकारः, लौहमूर्ति इति प्रसिद्धः सरदारवल्लभभाइपटेलमहानुभावः, तस्य १५०तमः जयन्त्युत्सवः ३१ अक्टूबरदिनाङ्के गुजरातराज्यस्य नर्मदाजिल्ले एकतानगरे (एकतानगरम्‌, Statue of Unity इति प्रसिद्धम्‌) ‘एकभारतं श्रेष्ठभारतं’ इत्यस्य भावनां प्रकटयन्‌ भव्यतया आयोज्यते। तस्मिन्‌ अवसरः प्रधानमन्त्री नरेन्द्रमोदी महोदयः केवडियायां (एकतानगरे) सम्पाद्यमाने एकतादिवसे विविधाः विकास–आधारभूतपरियोजनाः याः ₹१,२१९ कोटिरूप्यकाणां मूल्ययुक्ताः सन्ति, तासां उद्घाटनं शिलान्यासं च करिष्यन्ति।

प्रवक्तामन्त्री जीतुभाइवाघाणी महोदयेन उक्तं यत् प्रधानमन्त्रिणः नरेन्द्रभाइमोदिनः प्रेरणया देशव्यापिनः सर्वे जनाः सरदारवल्लभभाइपटेलस्य जयन्तीं राष्ट्रीयएकतादिवसरूपेण आचरन्ति। अस्य वर्षस्य विशेषतया १५०तमजयंतीवर्षे अत्यन्तं भव्यं बहुमुखं च आयोजनं क्रियते।

तेन उक्तं यत् नूतनतया एकतानगरे प्रथमवारं गणतन्त्रदिवसपरेड्सदृशा भव्यचला परेड्‌ आयोजिता भविष्यति, यत्र ‘एकत्व’ इति विषयाधारिताः दश झाङ्क्यः विभिन्नराज्यानां सांस्कृतिकविरासतं सिद्धिं च प्रदर्शयिष्यन्ति। प्रधानमन्त्री नरेन्द्रमोदी महोदयः ३०–३१ अक्टूबरयोः नर्मदाजिल्ले केवडियायां सम्पाद्यमाने अस्मिन्‌ एकतादिवससमारोहे सहभागी भविष्यन्ति।

वाघाणीमन्त्रिणा उक्तं यत् प्रधानमन्त्राः ३० अक्टूबरसायं ५.३० वादनान्तरे वडोदराजातः एकतानगरं गमिष्यन्ति, ई–बसयः हरितध्वजेन प्रेषयिष्यन्ति, च तदा ₹१,२१९ कोटिरूप्यकाणां विविधपरियोजनानाम्‌ उद्घाटनं शिलान्यासं च करिष्यन्ति। एतेषां मध्ये सरदारसाहेबस्य १५०तमजयंतीसमये स्मृतिसिक्कं डाकटिकटं च अनावरणं भविष्यति।

प्रधानमन्त्रिणा प्रदत्तासु परियोजनासु प्रमुखतया —

₹३६७ कोटिरूप्यकाणां व्यये निर्मीयमानस्य द म्यूज़ियम ऑफ रॉयल किंगडम्स ऑफ इंडिया इत्यस्य भूमिपूजनं, तथा ₹३०३ कोटिरूप्यकाणां व्यये निर्मितस्य बिरसामुण्डाभवनस्य उद्घाटनं च भविष्यति। सर्वमिलित्वा ₹७०० कोट्यधिकस्य शिलान्यासः तथा ₹५१९ कोट्यधिकस्य विकासपरियोजनानां उद्घाटनं प्रधानमन्त्रिणः हस्तेन करिष्यते।

३१ अक्टूबरप्रभाते प्रधानमन्त्राः सरदारपटेलस्य प्रतिमायां पुष्पाञ्जलिं समर्प्य श्रद्धांजलिं दास्यन्ति, ततः एकतानगरे भारतपर्वस्य अन्तर्गते डैम–व्यू–पॉइण्ट्–१ इत्यत्र आयोजितस्य सायक्लोथॉन नामककार्यक्रमस्य उद्घाटनं करिष्यन्ति। १६ नवम्बरदिनाङ्के भारत–गुजरातसरकारयोः विशिष्टातिथीनां सन्निधौ सायक्लिंग फन राइड् नामककार्यक्रमः, १७ नवम्बरदिनाङ्के गुजरातराज्यस्य क्रीडाविभागस्य सहयोगेन सायक्लोथॉनप्रतियोगिता च आयोजिते भविष्यतः, यत्र देशभरात्‌ सायक्लसवाराः भागं ग्रहीष्यन्ति।

प्रत्येकवर्षे राष्ट्रियएकतादिवसस्य अवसरं प्रति केन्द्रीयसरकारस्य Department of Personnel and Training इति विभागः स्वस्य आरम्भकार्यक्रमं एकतानगरे एव आयोजयति। अस्मिन्‌ वर्षे तस्मिन्‌ कार्यक्रमे लालबहादुरशास्त्रीनामकराष्ट्रीयप्रशासन–अकादमीयाः प्रायः ६६० प्रशिक्ष्याधिकारीणः भागं ग्रहीष्यन्ति। प्रधानमन्त्राः तस्य उद्घाटनं करिष्यन्ति च प्रशिक्षितसिविलसेवकान्‌ प्रेरणामयेन भाषणेन मार्गदर्शनं करिष्यन्ति।

एतेन ज्ञायते यत् राष्ट्रीयएकतादिवसस्य अस्य परेड्‌कार्यक्रमे बीएसएफ्, सीआईएसएफ्, आईटीबीपी, सीआरपीएफ्, एसएसबी, जम्मू–काश्मीर, पञ्जाब, असम, त्रिपुरा, ओडिशा, छत्तीसगढ, केरल, आन्ध्रप्रदेश, महाराष्ट्र, मध्यप्रदेश, एनसीसी च मिलित्वा षोडश (१६) दलानि सहभागी भविष्यन्ति।

तत्र अपि बीएसएफदलस्य ऑपरेशन सिंदूर इत्यस्य षोडशपदकविजेता, तथा सीआरपीएफस्य पञ्च शौर्यचक्रविजेता वीरजवानाः मुक्तरथेषु परेडे भागं ग्रहीष्यन्ति। अस्य परेडस्य नेतृत्वं हेराल्डिंग्‌–दलस्य शताधिकसदस्यैः करिष्यते, ये वर्णवर्णवेषभूषिताः विविधानि वाद्ययन्त्राणि वहन्तः आकर्षकं प्रदर्शनं करिष्यन्ति।

---------------

हिन्दुस्थान समाचार