मुख्यमन्त्री डॉ. यादवः अद्य ड्रोन-तन्त्रज्ञानकार्यशाला एवं एक्स्पो-२०२५ इत्यस्य उद्घाटनं करिष्यति
भोपालम्, ३० अक्टूबरमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः अद्य (गुरुवासरे) भोपालनगरे स्थिते मध्यप्रदेश-विज्ञान-प्रौद्योगिकी-परिषदः मुख्य-सभागृहे “ड्रोन-तन्त्रज्ञान-कार्यशाला एवं एक्स्पो–२०२५” इत्यस्य उद्घाटनं प्रातः ११.४५ वादने करिष
मुख्यमंत्री डॉ. यादव ने लोक आस्था के पावन पर्व 'छठ पूजा' पर  सभी नागरिकों को दी शुभकामनाएं


भोपालम्, ३० अक्टूबरमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः अद्य (गुरुवासरे) भोपालनगरे स्थिते मध्यप्रदेश-विज्ञान-प्रौद्योगिकी-परिषदः मुख्य-सभागृहे “ड्रोन-तन्त्रज्ञान-कार्यशाला एवं एक्स्पो–२०२५” इत्यस्य उद्घाटनं प्रातः ११.४५ वादने करिष्यन्ति।

एषा कार्यशाला मध्यप्रदेश-विज्ञान-प्रौद्योगिकी-परिषद्, मध्यप्रदेश-राज्य-विद्युत्तन्त्रज्ञान-विकास-निगम, अपि च आई.आई.टी. इन्दौर इत्येतेन संयुक्तरूपेण आयोज्यते।

जनसम्पर्क-अधिकारी जूहीश्रीवास्तवा उक्तवती यत्—

मध्यप्रदेश-स्थापनादिनस्य अवसरस्य निमित्तम् आयोजितं एतत् द्विदिवसीयं कार्यशाला-अपि एक्स्पो राज्ये विमानाणु-तन्त्रज्ञानस्य विकासे, उपयोगे, नवोन्मेषे च प्रोत्साहनदिशया एकः महत्वपूर्णः उपक्रमः अस्ति।

सा अपि उक्तवती यत्—

ड्रोन-टेक्-वर्कशॉप्-अपि एक्स्पो–२०२५ इत्यस्य मुख्योद्देश्यः राज्ये विमानाणु-तन्त्रज्ञानस्य अवबोधनं, उपयोगिता, क्षमता-विकासः च प्रबोधनं च अस्ति।

एतस्मात् कार्यशालात् युवानः, अनुसन्धानकर्तारः, नवसंस्थापकाः (स्टार्टअप्स्), उद्योगिनः, नीतिनिर्मातारः च एकस्मिन् सामान्ये मंचे मिलित्वा विमानाणु-तन्त्रज्ञानस्य व्यवहारिक-सामाजिक-औद्योगिक-उपयोगं प्रोत्साहयिष्यन्ति।

कार्यक्रमे विमानाणु-प्रदर्शनी अपि ‘हैण्ड्स्-ऑन’ कार्यशाला च आयोजिते भविष्यतः।

एक्स्पो मध्ये राष्ट्रीय-राज्य-स्तरीय-विशेषज्ञानां प्रेरणादायिनः व्याख्यानानि, विमानाणु-उड्डयनस्य सजीव-प्रदर्शनानि, तन्त्र-प्रदर्शकाः, नवोन्मेष-आव्हानानि अपि प्रतियोगिताश्च आयोजिताः भविष्यन्ति।

सहभागि-संस्थाभ्यः, विद्यार्थिभ्यश्च अङ्कीय-सहभागिता-प्रमाणपत्राणि वितरणं भविष्यति।

कार्यशालायां विज्ञान-प्रौद्योगिकी-विभागस्य अपर-मुख्यसचिवः श्री संजयदुबे, मुख्यमन्त्रिणः संस्कृतिपरामर्शदाताः श्रीरामतिवारी, “स्कूल् ऑफ् प्लानिङ् एण्ड् आर्किटेक्चर्” संस्थायाः निदेशकः डॉ. कैलासरावः, मध्यप्रदेश-विज्ञान-प्रौद्योगिकी-परिषदस्य महानिदेशकः डॉ. अनिलकोठारी च उपस्थिताः भविष्यन्ति।

हिन्दुस्थान समाचार / Dheeraj Maithani