Enter your Email Address to subscribe to our newsletters

31 अक्तुबरमासः 2005 तमे वर्षे विख्याता कवयित्री, उपन्यासकारिणी, निबन्धकारिणी च अमृताप्रीतम् इत्यस्याः निधनम् अभवत्।
सा भारतीयसाहित्यस्य अतीव शक्तिशालिनी स्त्रीस्वररूपा आसीत्।
अमृताप्रीतम् इत्यस्याः पञ्जाबीभाषायां हिन्दीभाषायां च साहित्यं नूतनदिशया अनुकूलितम्।
तस्याः प्रसिद्धरचनाः — पिञ्जरम्, अग्निकुण्डम्, साक्षी, तथा रसीदी पत्रं (स्वीयजीवनकथा) इत्यादयः।
भारतविभाजनस्य दुःखदृश्यम् आधृत्य तया रचिता कविता 'अज्ज आखां वारिस शाह नूं' इत्याख्या अद्यापि हृदयस्पर्शिनी अस्ति।
अमृताप्रीतायै साहित्ये असाधारणयोगदानार्थं साहित्यअकादमीपुरस्कारः, भारतीयज्ञानपीठपुरस्कारः, पद्मविभूषणसम्मानः च प्राप्ताः।
तया लेखनद्वारा प्रेमः, पीडा, स्त्रीस्वातन्त्र्यम्, मानवीयसंवेदनाः च अद्वितीयरूपेण व्यक्ताः।
महत्वपूर्णाः घटनाः।
१७५९ – फ़िलिस्तीनदेशस्य सापेद् इति नगरे भूकम्पेन शतं जनाः मृताः
१८६४ – नेवादानामकं प्रदेशं अमेरिकायाः षट्त्रिंशः प्रान्तः अभवत्।
१९०५ – अमेरिकादेशे सेंट् पीटर्सबर्ग् नगरे क्रान्तिकारी प्रदर्शनम्
१९०८ – चतुर्थाः ओलिंपिकक्रीडाः लन्दननगरे समाप्ताः।
१९१४ – ब्रिटनराष्ट्रं फ्रांसदेशश्च तुर्कीदेशस्य विरुद्धं युद्धं घोषयताम्।
१९२० – मध्ययूरोपदेशे रोमानियाने पूर्वयूरोपस्य बेसाराबियप्रदेशे अधिकारं प्राप्तम्।
१९५३ – बेल्जियमदेशे दूरदर्शनस्य प्रसारणम् आरब्धम्।
१९५६ – स्वेजनदीमार्गं पुनः उद्घाटयितुं ब्रिटनफ्रांसदेशौ मिस्रदेशं प्रति विस्फोटवर्षणं आरब्धवन्तौ।
१९५९ – सोवियतसंघः मिस्रदेशश्च नीलनद्याः तटे अस्वानबन्धं निर्मातुं संधिं कृतवन्तौ।
१९६० – बंगालसागरप्रदेशे चक्रवातेन दशसहस्रं जनानां मृत्यु: अभवत्।
१९६६ – भारतस्य प्रसिद्धः प्लावकः मिहिरसेनः पनामानहरं पारितवान्।
१९७८ – ईरानदेशे तेलकर्मचारिणां आन्दोलनम् आरब्धम्।
१९७८ – यमनदेशः स्वसंविधानं स्वीकृतवान्।
१९८२ – पोप् जोहनपॉल् द्वितीयः स्पेनदेशं गतवान् — प्रथमः बिशपः यः तत्र अगच्छत्।
१९८४ – भारतस्य प्रधानमन्त्री इन्दिरागान्धी स्वाङ्गरक्षकाभ्यां गोलीकाभिः हता। ततः परं राजीवगान्धी नवमः भारतस्य प्रधानमन्त्री अभवत्।
१९८९ – तुर्गत् ओज़ल् तुर्कीराष्ट्रस्य राष्ट्रपतिः अभवत्।
१९९६ – रासायनिकास्त्रनिषेधसंविधानाय आवश्यकं षट्पञ्चाशद्देशीयमान्यताप्राप्तिः।
२००३ – हैदराबादे आयोजितायाम् आफ्रो-एशियन् हॉकीचैम्पियनशिप्-नाम्नि प्रतियोगितायां भारतः पाकिस्तानं ३–१ इत्यङ्केन जित्वा सुवर्णं प्राप्तवान्।
२००३ – मलेशियादेशस्य प्रधानमन्त्रिणा मोहतिर् मोहम्मदेन शासनस्य कार्यभारम् उपप्रधानमन्त्रिणे अब्दुल्ला अहमदाय दत्ता — एवं तस्य द्वादशविंशतिवर्षीयशासनकालः समाप्तः।
२००४ – फालुजानगरे अमेरिकायाः विमानप्रहारः।
२००५ – फलस्तीन-इजराइल् राष्ट्रे हिंसां न कर्तुं परस्परं संमतवते। रूसदेशः वोल्करप्रतिवेदनस्य पश्चाद् कुटिलयोजनायाः संशयं सूचितवान्। चीनः नेपालदेशश्च सीमायाः संयुक्तपरीक्षणे संमतवन्तौ।
२००६ – श्रीलंकासर्वकारेण तमिलविद्रोहिणं प्रति आरोपं कृतम् यत् ते जाफ्नाद्वीपे सैनिकान् प्रति गोलीबर्षणं कृतवन्तः।
२००८ – भारतदेशे षड्चतुर्दशवयस्कबालकानां गुप्तम् अनिवार्यं च शिक्षादानं विधेयकं केन्द्रमन्त्रिमण्डलेन अनुमोदितम्।
२०१५ – रशियायाः विमानम् (कोग्लीमाविया ९२६८) उत्तरसिनायप्रदेशे पतितम् — सर्वे २२४ यात्रिणः मृताः
जन्मानि।
१८७५ – सरदारवल्लभभाईपटेलः — भारतस्य स्वतन्त्रतासंग्रामसेनानी, स्वतन्त्रभारतस्य प्रथमगृहमन्त्री च।
१८८९ – नरेन्द्रदेवः — विख्यातः समाजवादीचिन्तकः शिक्षाशास्त्री च।
१९२२ – नरोदमशिनूकः — कंबोडियाराजः।
१९२६ – नरिन्दरसिंहकपानी — भारतीयमूलकः अमेरिकीभौतिकवैज्ञानिक:।
१९४३ – ओमानचाण्डी — भारतीयराष्ट्रीयकांग्रेसदलीयः राजनीतिज्ञः, केरलराज्यस्य पूर्वमुख्यमन्त्री च।
१९४३ – जी. माधवननायरः — भारतीयवैज्ञानिकः, भारतीय-अंतरिक्ष-अनुसन्धानसंस्थानस्य (इसरो) पूर्वाध्यक्षः।
१९६२ – सर्बानन्दसोनोवालः — असमराज्यस्य चतुर्दशमुख्यमन्त्री, भारतस्य षोडशलोकसभायाः सांसदः च।
१९७७ – देबदीपमुखोपाध्यायः — भारतस्य प्रसिद्धः संगणकवैज्ञानिकः।
निधनानि।
१९७५ – सचिन्देवबर्मनः — प्रसिद्धः संगीतकारः, गायकः च (बङ्गला–हिन्दिचलच्चित्रयोः)।
१९८४ – इन्दिरागान्धी — भारतस्य चतुर्थप्रधानमन्त्री।
२००१ – ब्रजकुमारनेहरू — प्रथमप्रधानमन्त्री जवाहरलालनेहरोः भ्रातृभ्राता।
२००५ – अमृताप्रीतम् — विख्याता कवयित्री, उपन्यासकारिणी, निबन्धकारिणी च।
२००५ – पी. लीला — भारतीयतामिलचलच्चित्रेषु प्रसिद्धा पार्श्वगायिका।
२०१३ – के. पी. सक्सेन — भारतीयव्यङ्ग्यलेखकः।
महत्वपूर्णदिनम्।
राष्ट्रीयैकतादिवसः
---
हिन्दुस्थान समाचार / अंशु गुप्ता