Enter your Email Address to subscribe to our newsletters

- परीक्षायाः सुचारुरूपेण सञ्चालनाय निरीक्षणदलः निर्मितः।
सतना, 30 अक्टूबरमासः (हि.स.)। मध्यप्रदेशकर्मचारीचयनमण्डलेन भोपालनगरे आरक्षकसंवर्गस्य (कार्यपालिकस्य) सीधीभर्त्याः पदेषु नियुक्तये अद्य गुरुवासरे भर्तीपरीक्षा–२०२५ इत्यस्य आयोजनं क्रियते। एषा परीक्षा पञ्चदशदिसम्बरदिनाङ्कपर्यन्तं आयोजिता भविष्यति। सतनाजनपदे एषा परीक्षा त्रिषु केन्द्रेषु — आदित्यप्रौद्योगिकी–विज्ञानमहाविद्यालये सतना, आदित्यप्रबन्धन–महाविद्यालये सतना, च मातामीरा–कान्वेण्ट–उच्चतर–माध्यमिकविद्यालये वैष्णोदेवीमन्दिर–डालीबाबा–डेलौर–सतना इत्यस्मिन् द्विपाल्यात्मक–रूपेण भविष्यति।
आनलाइन–परीक्षा प्रथमे पालयां प्रातः दशवादनात् प्रातः द्वादशवादनपर्यन्तं, द्वितीये पालयां द्विप्रहरार्धात् (दोपहर २.३०) सायं चतुर्वादनार्धपर्यन्तं आयोजिता भविष्यति। परीक्षार्थिनां कृते परीक्षा–केन्द्रेषु आगमन–समयः प्रथमे पालयां प्रातः अष्टवादनात् नववादनार्धपर्यन्तं, द्वितीये पालयां द्विप्रहरार्धात् द्विप्रहरद्वयपर्यन्तं (१२.३०–२.००) नियतः अस्ति।
जिलाधिकारी एवं जिलामजिस्ट्रेट् डॉ॰ सतीशकुमारः ऐस् इत्यनेन परीक्षायाः सुचारुरूपेण सञ्चालनार्थं उडनदस्तदलम् गठितम्। तेन परीक्षा–सम्बन्धे अपर–कलेक्टरः विकासकुमारसिंहः सहायक–समन्वायकः नियुक्तः, उप–जिलाधिकारी बी॰के॰ मिश्रः परीक्षा–प्रभारी, डी॰एस॰पी॰ देवेंद्रप्रतापसिंहः सुरक्षा–समन्वायकः, उप–जिलाधिकारी एल॰आर॰ जांगडे प्रशासनिक–पर्यवेक्षकः, तहसीलदारः रघुराजनगर–सौरभमिश्रः प्रशासनिक–पर्यवेक्षकः, नायब–तहसीलदारः राजेशकुमारसिंहः प्रशासनिक–पर्यवेक्षकः, विनोदचतुर्वेदी सहायक–अधीक्षकः, प्रमोदद्विवेदी स्टेनोग्राफरः, रामलखनवर्मा निरीक्षणदलसहायकः इति नियुक्ताः सन्ति।
एवमेव सहायक–ग्रेड–३ मानेन्द्रसिंहः जिला–नाजिरः, दयारामवर्मा शाखा–प्रभारी, आकाशयादवः पत्र–संग्रहे नियोजितः, सचिनविश्वकर्मा आपरेटरः, रोशनवर्मन् कमलेशकुमारसेन च भृत्य–पदे नियोजितौ इति।
हिन्दुस्थान समाचार / Dheeraj Maithani