Enter your Email Address to subscribe to our newsletters

उत्तरकाशी, 30 अक्टूबरमासः (हि.स.)।
जिलायां सामान्यजनानां प्रार्थनानां निवारणे विलम्बः तथा संवेदनशीलतायाः सततं अवमाननं दृश्यते इति ज्ञात्वा जिलाधिकारी श्री प्रशान्त आर्य कठोरं मनोभावं प्रकटितवन्तः। ते अवदन् यत् “अधिकारीजनाः प्रथमं नागरिकानां दूरभाषां गृह्णीयुः, ततः तेषां प्रति तात्कालिकं उपशमनं दद्यात्, अनन्तरं स्थायीसमाधानस्य दिशि कर्म आरभेरन्।”
जिलाधिकारीकार्यालयात् निर्गतं आदेशपत्रं वदति यद् “अनेकाः जिला तथा खण्डस्तरीयाधिकारीजनाः जनप्रतिनिधीनां सामान्यनागरिकाणां च दूरभाषान् न स्वीकरोन्ति, येन कारणेन प्रार्थकानां महती क्लेशावस्था जायते।” तं व्यवहारं जिलाधिकारी महोदयः अत्यन्तं खेदजनकं तथा प्रमादपूर्णं इति निर्दिष्टवन्तः।
ते स्पष्टरूपेण उक्तवन्तः यद् “दूरभाषां न गृह्णन्तः अधिकारीजनाः लघु-लघु समस्यानां निवारणार्थं जनान् व्यर्थं जिला-खण्डमुख्यालययोः परिभ्रमणं कारयन्ति। एतत् केवलं सार्वजनिककालस्य अपव्ययः न, अपि तु प्रशासनस्य प्रतिष्ठां विश्वासं च ह्रासयति।” आदेशे उल्लिखितं यत्— “एषः व्यवहारः अधिकारिजनानां जनसमस्यासु असंवेदनशीलतां सूचयति, यः कस्यापि स्तरस्य सह्यः न भविष्यति।”
जिलाधिकारिणा सर्वे कार्यालयाध्यक्षान् निर्देशिताः यत्— “ते सामान्यनागरिकाणां जनप्रतिनिधीनां च दूरभाषान् अवश्यं गृह्णीयुः, तेषां प्रार्थनानां शीघ्रं निवारणं च सुनिश्चितं कुर्वन्तु।” ते अपि उक्तवन्तः— “अधिकारीजनाः जनैः सह संवादं संवर्धयन्तु, समस्या-निवारणस्य विलम्बः कदापि न भवेत्।”
सह आदेशे संचेतना अपि दत्ता— “यदि भविष्ये पुनः एतादृशं आचरणं दृष्टं भविष्यति, अथवा ‘दूरभाषं न गृह्णाति’ इति प्रार्थना आगच्छेत्, तर्हि तादृशानां अधिकारीणां विषये विभागाध्यक्षैः शासनं प्रति कठोरानुशासनात्मककार्याय संस्तुति प्रेष्यते।
एषः जिलाधिकारीप्रयत्नः प्रशासनिकव्यवस्थां अधिकं उत्तरदायीं तथा जनसंबद्धविषयेषु संवेदनशीलां कर्तुं महत्त्वपूर्णः उपक्रमः इति मन्यते।
हिन्दुस्थान समाचार