Enter your Email Address to subscribe to our newsletters

वाराणसी, 30 अक्टूबरमासः (हि.स.)। पत्रकारिताक्षेत्रे स्वीयं विशिष्टं स्थानं स्थापितवान् डॉ॰ शिवेन्द्रराणा नामकः व्यक्तिः वर्षे 2025 तमे ‘कपोतसम्मानं’ प्राप्स्यति। सः सम्मानः तस्मै सांस्कृतिकविषयेषु निरन्तरं प्रभावशालं स्तम्भलेखनं कुर्वतः सन्दर्भे प्रदास्यते।
एषः सम्मानः आगामिनि 16 नवम्बरतिथौ देहल्याम् आयोज्यमाने ‘धर्मालङ्करणसमारोहे 2025’ नामके कार्यक्रमे प्रदास्यते। तस्मिन् अवसरे एव जगद्गुरुः शङ्कराचार्यः ज्योतिषपीठाधीश्वरः अविमुक्तेश्वरानन्दसरस्वती महाभागः मुख्यातिथिरूपेण उपस्थास्यते च, डॉ॰ राणां सम्मानयिष्यति च।
डॉ॰ शिवेन्द्रराणा वर्षे 2022 तमात् पाक्षिकपत्रिकायां ‘तहलका’ इत्यस्मिन् ‘विचारः’ इत्याख्यायां स्वस्य नियतस्तम्भे अन्तर्गतं संस्कृतिः इतिहासः च संबद्धान् राष्ट्रमहत्त्वपूर्णविषयान् विषयीकृत्य निःसंकोचं लेखनं कुर्वन्ति। तदतः अपि ते राष्ट्रस्य अनेकेषु प्रतिष्ठितपत्रपत्रिकासु अपि नियमितरूपेण लेखनं कुर्वन्ति।
पुस्तकसमीक्षकत्वेन अपि ते साहित्यजगति सुप्रसिद्धाः सन्ति। सम्प्रति ते संस्कृतिमन्त्रालयस्य अधीनस्थे इन्दिरागान्धीराष्ट्रीयकलाकेन्द्रे (आई॰जी॰एन॰सी॰ए॰) वाराणसीक्षेत्रीयकेन्द्रे कार्यरताः सन्ति। डॉ॰ राणा मूलतः गाजीपुरजनपदस्य गहमरग्रामस्य निवासी अस्ति। एतद्वृत्तान्तं डॉ॰ शिवेन्द्रस्य पिता डॉ॰ राणाप्रतापसिंह इत्यनेन गुरुवासरे प्रकाशितं कृतम्। तेन पुत्रस्य प्राप्तेः सन्दर्भे संस्थायाः प्रति कृतज्ञता अपि प्रकटिता।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता