‘रासपूर्णिमा मेलायै’ रेलवेविभागः चालितवान् विशेष यानं, जानतां पूर्वं विवरणम्
कोलकाता, 30 अक्टूबरमासः (हि.स.)।रासपूर्णिमा-मेले अवसरात् नवद्वीपधामं प्रति गच्छतां श्रद्धालूनां भीडां दृष्ट्वा पूर्वरेलयानं विशेषव्यवस्थां कृतवद् अस्ति। यात्रिकाणां सुविधाार्थं हावडाविभागे द्वौ दिवसौ — पञ्चमं च षष्ठं च नवम्बरमासस्य — एकं विशेषरेलया
‘रासपूर्णिमा मेलायै’ रेलवेविभागः चालितवान् विशेष यानं, जानतां पूर्वं विवरणम्


कोलकाता, 30 अक्टूबरमासः (हि.स.)।रासपूर्णिमा-मेले अवसरात् नवद्वीपधामं प्रति गच्छतां श्रद्धालूनां भीडां दृष्ट्वा पूर्वरेलयानं विशेषव्यवस्थां कृतवद् अस्ति। यात्रिकाणां सुविधाार्थं हावडाविभागे द्वौ दिवसौ — पञ्चमं च षष्ठं च नवम्बरमासस्य — एकं विशेषरेलयानयुग्मं सञ्चाल्यिष्यति। रेलयानस्रोतसां वचनेनानुसारं, अस्य निर्णयस्य उद्देश्यः यात्रिकसङ्घस्य नियन्त्रणं सुचारु परिवहनं च सुनिश्चितुं अस्ति।

पूर्वरेलयानस्य पक्षेण गुरुवासरे प्रातः प्रदत्ते समाचारानुसारं, अपरगामि रेलयानं बान्डेलस्थानकात् पञ्चमे षष्ठमे च नवम्बरदिने अपराह्णद्वये प्रस्थितं भविष्यति, कट्वायां च सायं चतुर्वादने दशमिनिटे आगमिष्यति। प्रत्यागमने अधोगामि रेलयानं कट्वात् सायं षट्वादने विंशतिमिनिटे प्रस्थितं भविष्यति, बान्डेलं च रात्रौ दशवादने त्रिंशतिमिनिटे प्राप्स्यति। रेलयानं सर्वेषु स्थानकेषु स्थास्यति, यत् यात्रिकाणां कस्यचित् प्रकारस्य असुविधा न भवेत्।

गौरव्यानं यत्, ततः पूर्वं दुर्गापूजायां कालीपूजायां च अवसरयोः अपि पूर्वरेलयानं अधिकानि रेलयानानि सञ्चालयन् यात्रिकभारं न्यूनीकर्तुं प्रयासं कृतवान् आसीत्।

अत्र तु पञ्चमे नवम्बरदिने रासोत्सवः, षष्ठमे च नवम्बरदिने शोभायात्रा आयोजनं भविष्यति। कृष्णनगरनगरे रासोत्सवस्य सुव्यवस्थितं सम्पादनं सुनिश्चितुं नवद्वीपथानेन कृष्णनगरपुलिसजिलायाश्च पक्षाभ्यां रविन्द्रसांस्कृतिकमञ्चे समन्वयसभा आयोजिताऽभूत्। सभायां स्थानीयविधायकः, नगरपालिकाप्रतिनिधयः, विभागविभागानां अधिकारीणश्च उपस्थिताः आसन्।

सभायां निर्णीतं यत् केवलं अनुमोदिताः पूजासमित्यः एव शोभायात्रायां भागं गृह्णीयुः। प्रत्येकसमितये विशेषः क्यू-आर-कोडः दास्यते, येन प्रतिमायाः मार्गानुगमनं कर्तुं शक्यते। तस्मै सह प्रत्येकसमितिः पञ्च स्वयंसेवकान् नियोजयेत्, यत् आयोजनसमये कस्यापि प्रकारस्य अव्यवस्था न भवेत्।

हिन्दुस्थान समाचार