Enter your Email Address to subscribe to our newsletters

रायगढ़म् 30 अक्टूबरमासः (हि.स.)।मुख्यमन्त्रिणा प्रवर्तितायाः “नगरीय विद्युतीकरण योजना” अन्तर्गतं नगरे ११ के॰वी॰ परिमित्या: मुक्तताराणां स्थाने आवृतताराणि स्थाप्यन्ते इति कार्यं प्रवर्तते। अतः अद्य गुरुवासरे, ३० अक्टोबर् इति दिने, रायगढनगरस्य अनेकेषु प्रमुखप्रदेशेषु विद्युत्सेवा स्थगिता भविष्यति।
विद्युत् विभागेन निवेदितं यत् — आवश्यकतां तांत्रिककार्यनिमित्तं अद्य प्रातः १०.०० वादनात् मध्याह्न २.०० वादनं यावत् ११ के॰वी॰ “स्टेडियम् फीडर” नामकस्य आपूर्तिः निलंबिता भविष्यति। एतत् कार्यं उपभोक्तॄणां सुरक्षायै, च निरविच्छिन्नविद्युत्सेवानिश्चयाय च क्रियते।
विभागः अवदत् यत् कार्यस्य स्वरूपानुसारं विद्युत्-निरोधकालस्य ह्रासः वा वृद्धिः वा सम्भाव्यते। विद्युत्सेवायां निलम्बितायां चक्रधरनगरस्टेडियम्, सेठीनगरं, हाउजिंग्बोर्ड् कॉलोनी, दुर्गाचौकं, बङ्गलापारः, क्षेत्रपारः, PHE कार्यालयः, सरलाविला, रुपसीगार्मेण्ट्स् इत्येते प्रदेशा प्रभाविताः भविष्यन्ति।
विभागेन नागरिकेभ्यः सहयोगाय आह्वानं कृतं यत् — ते प्रातः १० वादनात् पूर्वं स्वस्यान्यावश्यकविद्युत्कारणि सम्पन्नानि कुर्वन्तु, विद्युत्प्रेरितोपकरणानि च सावधानतया उपयोगयन्तु। अपि च सम्भाव्यमानानां असुविधानां निवारणाय पूर्वमेव आवश्यकाः सज्जाःकरणीयाः इति।
---------------
हिन्दुस्थान समाचार